3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena chabbaggiyā bhikkhū alajjīnaṃ nissayaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, alajjīnaṃ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū alajjīnaṃ nissāya vasanti. Tepi nacirasseva alajjino honti pāpakā. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, alajjīnaṃ nissāya vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassā”ti.
Atha kho bhikkhūnaṃ etadahosi—
“bhagavatā paññattaṃ— ‘na alajjīnaṃ nissayo dātabbo, na alajjīnaṃ nissāya vatthabban’ti. Kathaṃ nu kho mayaṃ jāneyyāma lajjiṃ vā alajjiṃ vā”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, catūhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ jānāmī”ti.