Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā uddiṭṭhā honti—
“yo te, sabhiya, samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti tassa santike brahmacariyaṃ careyyāsī”ti.
Atha kho sabhiyo paribbājako tassā devatāya santike te pañhe uggahetvā ye te samaṇabrāhmaṇā saṃghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ— pūraṇo kassapo makkhaligosālo ajito kesakambalo pakudho kaccāno sañcayo belaṭṭhaputto nigaṇṭho nāṭaputto, te upasaṅkamitvā te pañhe pucchati. Te sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti; asampāyantā kopañca dosañca appaccayañca pātukaronti. Api ca sabhiyaṃyeva paribbājakaṃ paṭipucchanti.
Atha kho sabhiyassa paribbājakassa etadahosi—
“ye kho te bhonto samaṇabrāhmaṇā saṃghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ— pūraṇo kassapo…pe… nigaṇṭho nāṭaputto, te mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañca dosañca appaccayañca pātukaronti; api ca maññevettha paṭipucchanti. Yannūnāhaṃ hīnāyāvattitvā kāme paribhuñjeyyan”ti.
Atha kho sabhiyassa paribbājakassa etadahosi—
“ayampi kho samaṇo gotamo saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyan”ti.
Atha kho sabhiyassa paribbājakassa etadahosi—
“yepi kho te bhonto samaṇabrāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā therā rattaññū cirapabbajitā saṃghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ— pūraṇo kassapo…pe… nigaṇṭho nāṭaputto, tepi mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca maññevettha paṭipucchanti; kiṃ pana me samaṇo gotamo ime pañhe puṭṭho byākarissati. Samaṇo hi gotamo daharo ceva jātiyā, navo ca pabbajjāyā”ti.
Atha kho sabhiyassa paribbājakassa etadahosi—
“samaṇo kho daharoti na uññātabbo na paribhotabbo. Daharopi cesa samaṇo gotamo mahiddhiko hoti mahānubhāvo, yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyan”ti.
Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi—
“Kaṅkhī vecikicchī āgamaṃ, (iti sabhiyo)
Pañhe pucchituṃ abhikaṅkhamāno;
Tesantakaro bhavāhi pañhe me puṭṭho,
_Anupubbaṃ anudhammaṃ byākarohi me”. _
“Dūrato āgatosi sabhiya, (iti bhagavā)
Pañhe pucchituṃ abhikaṅkhamāno;
Tesantakaro bhavāmi pañhe te puṭṭho,
_Anupubbaṃ anudhammaṃ byākaromi te. _
Puccha maṃ sabhiya pañhaṃ,
Yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa,
_Ahaṃ antaṃ karomi te”ti. _
Atha kho sabhiyassa paribbājakassa etadahosi—
“acchariyaṃ vata bho, abbhutaṃ vata bho. Yaṃ vatāhaṃ aññesu samaṇabrāhmaṇesu okāsakammamattampi nālatthaṃ taṃ me idaṃ samaṇena gotamena okāsakammaṃ katan”ti. Attamano pamudito udaggo pītisomanassajāto bhagavantaṃ pañhaṃ apucchi—
“Kiṃpattinamāhu bhikkhunaṃ, (iti sabhiyo)
Sorataṃ kena kathañca dantamāhu;
Buddhoti kathaṃ pavuccati,
_Puṭṭho me bhagavā byākarohi”. _
“Pajjena katena attanā, (sabhiyāti bhagavā)
Parinibbānagato vitiṇṇakaṅkho;
Vibhavañca bhavañca vippahāya,
_Vusitavā khīṇapunabbhavo sa bhikkhu. _
Sabbattha upekkhako satimā,
Na so hiṃsati kañci sabbaloke;
Tiṇṇo samaṇo anāvilo,
_Ussadā yassa na santi sorato so. _
Yassindriyāni bhāvitāni,
Ajjhattaṃ bahiddhā ca sabbaloke;
Nibbijjha imaṃ parañca lokaṃ,
_Kālaṃ kaṅkhati bhāvito sa danto. _
Kappāni viceyya kevalāni,
Saṃsāraṃ dubhayaṃ cutūpapātaṃ;
Vigatarajamanaṅgaṇaṃ visuddhaṃ,
_Pattaṃ jātikhayaṃ tamāhu buddhan”ti. _
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto bhagavantaṃ uttariṃ pañhaṃ apucchi—
“Kiṃpattinamāhu brāhmaṇaṃ, (iti sabhiyo)
Samaṇaṃ kena kathañca nhātakoti;
Nāgoti kathaṃ pavuccati,
_Puṭṭho me bhagavā byākarohi”. _
“Bāhitvā sabbapāpakāni, (sabhiyāti bhagavā)
Vimalo sādhusamāhito ṭhitatto;
Saṃsāramaticca kevalī so,
_Asito tādi pavuccate sa brahmā. _
Samitāvi pahāya puññapāpaṃ,
Virajo ñatvā imaṃ parañca lokaṃ;
Jātimaraṇaṃ upātivatto,
_Samaṇo tādi pavuccate tathattā. _
Ninhāya sabbapāpakāni,
Ajjhattaṃ bahiddhā ca sabbaloke;
Devamanussesu kappiyesu,
_Kappaṃ neti tamāhu nhātakoti. _
Āguṃ na karoti kiñci loke,
Sabbasaṃyoge visajja bandhanāni;
Sabbattha na sajjatī vimutto,
_Nāgo tādi pavuccate tathattā”ti. _
Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi—
“Kaṃ khettajinaṃ vadanti buddhā, (iti sabhiyo)
Kusalaṃ kena kathañca paṇḍitoti;
Muni nāma kathaṃ pavuccati,
_Puṭṭho me bhagavā byākarohi”. _
“Khettāni viceyya kevalāni, (sabhiyāti bhagavā)
Dibbaṃ mānusakañca brahmakhettaṃ;
Sabbakhettamūlabandhanā pamutto,
_Khettajino tādi pavuccate tathattā. _
Kosāni viceyya kevalāni,
Dibbaṃ mānusakañca brahmakosaṃ;
Sabbakosamūlabandhanā pamutto,
_Kusalo tādi pavuccate tathattā. _
Dubhayāni viceyya paṇḍarāni,
Ajjhattaṃ bahiddhā ca suddhipañño;
Kaṇhaṃ sukkaṃ upātivatto,
_Paṇḍito tādi pavuccate tathattā. _
Asatañca satañca ñatvā dhammaṃ,
Ajjhattaṃ bahiddhā ca sabbaloke;
Devamanussehi pūjanīyo,
_Saṅgaṃ jālamaticca so munī”ti. _
Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi—
“Kiṃpattinamāhu vedaguṃ, (iti sabhiyo)
Anuviditaṃ kena kathañca viriyavāti;
Ājāniyo kinti nāma hoti,
_Puṭṭho me bhagavā byākarohi”. _
“Vedāni viceyya kevalāni, (sabhiyāti bhagavā)
Samaṇānaṃ yānidhatthi brāhmaṇānaṃ;
Sabbavedanāsu vītarāgo,
_Sabbaṃ vedamaticca vedagū so. _
Anuvicca papañcanāmarūpaṃ,
Ajjhattaṃ bahiddhā ca rogamūlaṃ;
Sabbarogamūlabandhanā pamutto,
_Anuvidito tādi pavuccate tathattā. _
Virato idha sabbapāpakehi,
Nirayadukkhaṃ aticca viriyavāso;
So vīriyavā padhānavā,
_Dhīro tādi pavuccate tathattā. _
Yassassu lunāni bandhanāni,
Ajjhattaṃ bahiddhā ca saṅgamūlaṃ;
Sabbasaṅgamūlabandhanā pamutto,
_Ājāniyo tādi pavuccate tathattā”ti. _
Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi—
“Kiṃpattinamāhu sottiyaṃ, (iti sabhiyo)
Ariyaṃ kena kathañca caraṇavāti;
Paribbājako kinti nāma hoti,
_Puṭṭho me bhagavā byākarohi”. _
“Sutvā sabbadhammaṃ abhiññāya loke, (sabhiyāti bhagavā)
Sāvajjānavajjaṃ yadatthi kiñci;
Abhibhuṃ akathaṃkathiṃ vimuttaṃ,
_Anighaṃ sabbadhimāhu sottiyoti. _
Chetvā āsavāni ālayāni,
Vidvā so na upeti gabbhaseyyaṃ;
Saññaṃ tividhaṃ panujja paṅkaṃ,
_Kappaṃ neti tamāhu ariyoti. _
Yo idha caraṇesu pattipatto,
Kusalo sabbadā ājānāti dhammaṃ;
Sabbattha na sajjati vimuttacitto,
_Paṭighā yassa na santi caraṇavā so. _
Dukkhavepakkaṃ yadatthi kammaṃ,
Uddhamadho tiriyaṃ vāpi majjhe;
Paribbājayitvā pariññacārī,
Māyaṃ mānamathopi lobhakodhaṃ;
Pariyantamakāsi nāmarūpaṃ,
_Taṃ paribbājakamāhu pattipattan”ti. _
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi—
“Yāni ca tīṇi yāni ca saṭṭhi,
Samaṇappavādasitāni bhūripañña;
Saññakkharasaññanissitāni,
_Osaraṇāni vineyya oghatamagā. _
Antagūsi pāragū dukkhassa,
Arahāsi sammāsambuddho khīṇāsavaṃ taṃ maññe;
Jutimā mutimā pahūtapañño,
_Dukkhassantakara atāresi maṃ. _
Yaṃ me kaṅkhitamaññāsi,
Vicikicchā maṃ tārayi namo te;
Muni monapathesu pattipatta,
_Akhila ādiccabandhu soratosi. _
Yā me kaṅkhā pure āsi,
Taṃ me byākāsi cakkhumā;
Addhā munīsi sambuddho,
_Natthi nīvaraṇā tava. _
Upāyāsā ca te sabbe,
Viddhastā vinaḷīkatā;
Sītibhūto damappatto,
_Dhitimā saccanikkamo. _
Tassa te nāganāgassa,
Mahāvīrassa bhāsato;
Sabbe devānumodanti,
_Ubho nāradapabbatā. _
Namo te purisājañña,
Namo te purisuttama;
Sadevakasmiṃ lokasmiṃ,
_Natthi te paṭipuggalo. _
Tuvaṃ buddho tuvaṃ satthā,
Tuvaṃ mārābhibhū muni;
Tuvaṃ anusaye chetvā,
_Tiṇṇo tāresi maṃ pajaṃ. _
Upadhī te samatikkantā,
Āsavā te padālitā;
Sīhosi anupādāno,
_Pahīnabhayabheravo. _
Puṇḍarīkaṃ yathā vaggu,
Toye na upalimpati;
Evaṃ puññe ca pāpe ca,
Ubhaye tvaṃ na limpasi;
Pāde vīra pasārehi,
_Sabhiyo vandati satthuno”ti. _
Atha kho sabhiyo paribbājako bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca—
“abhikkantaṃ, bhante…pe… esāhaṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca; labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti.
“Yo kho, sabhiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati; catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti.
“Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi; catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti. Alattha kho sabhiyo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ…pe… aññataro kho panāyasmā sabhiyo arahataṃ ahosīti.
Sabhiyasuttaṃ chaṭṭhaṃ.