Comments
Loading Comment Form...
Loading Comment Form...
“Uragova tacaṃ jiṇṇaṃ,
hitvā gacchati saṃ tanuṃ;
Evaṃ sarīre nibbhoge,
pete kālaṅkate sati.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gati”.
“Anavhito tato āgā,
ananuññāto ito gato;
Yathāgato tathā gato,
tattha kā paridevanā.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gati”.
“Sace rode kisā assaṃ,
tassā me kiṃ phalaṃ siyā;
Ñātimittasuhajjānaṃ,
bhiyyo no aratī siyā.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gati”.
“Yathāpi dārako candaṃ,
gacchantamanurodati;
Evaṃsampadamevetaṃ,
yo petamanusocati.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gati”.
“Yathāpi udakakumbho,
bhinno appaṭisandhiyo;
Evaṃsampadamevetaṃ,
yo petamanusocati.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gatī”ti.
Uragajātakaṃ catutthaṃ.