Comments
Loading Comment Form...
Loading Comment Form...
Saddhindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vosaggā, dvādasa nissayā. Vīriyindriyassa…pe… satindriyassa…pe… samādhindriyassa…pe… paññindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vosaggā, dvādasa nissayā.
Saddhindriyassa katame pañca vivekā? Vikkhambhanaviveko, tadaṅgaviveko, samucchedaviveko, paṭippassaddhiviveko, nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Saddhindriyassa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ…pe… saddhindriyassa ime pañca vivekā, pañca virāgā, pañca nirodhā, pañca vosaggā, dvādasa nissayā.
Vīriyindriyassa…pe… satindriyassa…pe… samādhindriyassa… paññindriyassa katame pañca vivekā? Vikkhambhanaviveko, tadaṅgaviveko, samucchedaviveko, paṭippassaddhiviveko, nissaraṇaviveko…pe… paññindriyassa ime pañca vivekā, pañca virāgā, pañca nirodhā, pañca vosaggā, dvādasa nissayāti.
Vivekakathā niṭṭhitā.