Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, kena kāraṇena manussā na sabbe samakā, aññe appāyukā, aññe dīghāyukā, aññe bahvābādhā aññe appābādhā, aññe dubbaṇṇā, aññe vaṇṇavanto, aññe appesakkhā, aññe mahesakkhā, aññe appabhogā, aññe mahābhogā, aññe nīcakulīnā, aññe mahākulīnā, aññe duppaññā, aññe paññavanto”ti?
Thero āha—
“kissa pana, mahārāja, rukkhā na sabbe samakā, aññe ambilā, aññe lavaṇā, aññe tittakā, aññe kaṭukā, aññe kasāvā, aññe madhurā”ti?
“Maññāmi, bhante, bījānaṃ nānākaraṇenā”ti.
“Evameva kho, mahārāja, kammānaṃ nānākaraṇena manussā na sabbe samakā, aññe appāyukā, aññe dīghāyukā, aññe bahvābādhā, aññe appābādhā, aññe dubbaṇṇā, aññe vaṇṇavanto, aññe appesakkhā, aññe mahesakkhā, aññe appabhogā, aññe mahābhogā, aññe nīcakulīnā, aññe mahākulīnā, aññe duppaññā, aññe paññavanto. Bhāsitampetaṃ, mahārāja, bhagavatā— ‘kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammappaṭisaraṇā, kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā’”ti.
“Kallosi, bhante nāgasenā”ti.
Kammanānākaraṇapañho catuttho.