Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo jātimado? Jātiṃ paṭicca mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “jātimado”.
Tattha katamo gottamado? Gottaṃ paṭicca…pe… ārogyaṃ paṭicca…pe… yobbanaṃ paṭicca…pe… jīvitaṃ paṭicca…pe… lābhaṃ paṭicca…pe… sakkāraṃ paṭicca…pe… garukāraṃ paṭicca…pe… purekkhāraṃ paṭicca…pe… parivāraṃ paṭicca…pe… bhogaṃ paṭicca…pe… vaṇṇaṃ paṭicca…pe… sutaṃ paṭicca…pe… paṭibhānaṃ paṭicca…pe… rattaññutaṃ paṭicca…pe… piṇḍapātikattaṃ paṭicca…pe… anavaññātaṃ paṭicca…pe… iriyāpathaṃ paṭicca…pe… iddhiṃ paṭicca…pe… yasaṃ paṭicca…pe… sīlaṃ paṭicca…pe… jhānaṃ paṭicca…pe… sippaṃ paṭicca…pe… ārohaṃ paṭicca…pe… pariṇāhaṃ paṭicca…pe… saṇṭhānaṃ paṭicca…pe… pāripūriṃ paṭicca mado majjanā majjitattaṃ māno ca maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “pāripūrimado”. (2--27)
Tattha katamo mado? Yo mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “mado”.
Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ— ayaṃ vuccati “pamādo”.
Tattha katamo thambho? Yo thambho thambhanā thambhitattaṃ kakkhaḷiyaṃ phārusiyaṃ ujucittatā amudutā— ayaṃ vuccati “thambho”.
Tattha katamo sārambho? Yo sārambho paṭisārambho sārambhanā paṭisārambhanā paṭisārambhitattaṃ— ayaṃ vuccati “sārambho”.
Tattha katamā atricchatā? Itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā atricchatā rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “atricchatā”.
Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “mahicchatā”.
Tattha katamā pāpicchatā? Idhekacco assaddho samāno “saddhoti maṃ jano jānātū”ti icchati, dussīlo samāno “sīlavāti maṃ jano jānātū”ti icchati, appassuto samāno “bahussutoti maṃ jano jānātū”ti icchati, saṅgaṇikārāmo samāno “pavivittoti maṃ jano jānātū”ti icchati, kusīto samāno “āraddhavīriyoti maṃ jano jānātū”ti icchati, muṭṭhassatī samāno “upaṭṭhitassatīti maṃ jano jānātū”ti icchati, asamāhito samāno “samāhitoti maṃ jano jānātū”ti icchati, duppañño samāno “paññavāti maṃ jano jānātū”ti icchati, akhīṇāsavo samāno “khīṇāsavoti maṃ jano jānātū”ti icchati— yā evarūpā icchā icchāgatā pāpicchatā rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “pāpicchatā”.
Tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhattatā pārikkhattiyaṃ— idaṃ vuccati “siṅgaṃ”.
Tattha katamaṃ tintiṇaṃ? Yaṃ tintiṇaṃ tintiṇāyanā tintiṇāyitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā— idaṃ vuccati “tintiṇaṃ”.
Tattha katamaṃ cāpalyaṃ? Cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā keḷanā parikeḷanā giddhikatā giddhikattaṃ capalatā cāpalyaṃ— idaṃ vuccati “cāpalyaṃ”.
Tattha katamaṃ asabhāgavutti? Mātari vā pitari vā jeṭṭhe vā bhātari vā ācariyesu vā upajjhāye vā buddhe vā sāvakesu vā aññataraññataresu garuṭṭhāniyesu vippaṭikūlaggāhitā vipaccanīkasātatā anādariyaṃ anādariyatā agāravatā appatissavatā— ayaṃ vuccati “asabhāgavutti”.
Tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā— ayaṃ vuccati “arati”.
Tattha katamā tandī? Yā tandī tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ— ayaṃ vuccati “tandī”.
Tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ— ayaṃ vuccati “vijambhitā”.
Tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ— ayaṃ vuccati “bhattasammado”.
Tattha katamaṃ cetaso ca līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa— idaṃ vuccati “cetaso ca līnattaṃ”.
Tattha katamā kuhanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa paccayapaṭisevanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā aṭhapanā ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ— ayaṃ vuccati “kuhanā”.
Tattha katamā lapanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanā samukkācanā anuppiyabhāṇitā cāṭukamyatā muggasūpyatā pāribhaṭayatā— ayaṃ vuccati “lapanā”.
Tattha katamā nemittikatā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yaṃ paresaṃ nimittaṃ nimittakammaṃ obhāso obhāsakammaṃ sāmantajappā parikathā— ayaṃ vuccati “nemittikatā”.
Tattha katamā nippesikatā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ akkosanā vambhanā garahaṇā ukkhepanā samukkhepanā khipanā saṅkhipanā pāpanā sampāpanā avaṇṇahārikā parapiṭṭhimaṃsikatā— ayaṃ vuccati “nippesikatā”.
Tattha katamā lābhena lābhaṃ nijigīsanatā? Lābhasakkārasilokasannissito pāpiccho icchāpakato ito laddhaṃ āmisaṃ amutra harati amutra vā laddhaṃ āmisaṃ idha āharati, yā evarūpā āmisassa eṭṭhi gaveṭṭhi pariyeṭṭhi esanā gavesanā pariyesanā— ayaṃ vuccati “lābhena lābhaṃ nijigīsanatā”.
Tattha katamo seyyohamasmīti māno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “seyyohamasmīti māno”.
Tattha katamo sadisohamasmīti māno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “sadisohamasmīti māno”.
Tattha katamo hīnohamasmīti māno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā omānaṃ jappeti, yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo— ayaṃ vuccati “hīnohamasmīti māno”.
Tattha katamo seyyassa seyyohamasmīti māno? Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “seyyassa seyyohamasmīti māno”.
Tattha katamo seyyassa sadisohamasmīti māno? Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “seyyassa sadisohamasmīti māno”.
Tattha katamo seyyassa hīnohamasmīti māno? Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati; so taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo— ayaṃ vuccati “seyyassa hīnohamasmīti māno”.
Tattha katamo sadisassa seyyohamasmīti māno? Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ…pe… ketukamyatā cittassa— ayaṃ vuccati “sadisassa seyyohamasmīti māno”.
Tattha katamo sadisassa sadisohamasmīti māno? Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “sadisassa sadisohamasmīti māno”.
Tattha katamo sadisassa hīnohamasmīti māno? Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati; so taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo— ayaṃ vuccati “sadisassa hīnohamasmīti māno”.
Tattha katamo hīnassa seyyohamasmīti māno? Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “hīnassa seyyohamasmīti māno”.
Tattha katamo hīnassa sadisohamasmīti māno? Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “hīnassa sadisohamasmīti māno”.
Tattha katamo hīnassa hīnohamasmīti māno? Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati; so taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo— ayaṃ vuccati “hīnassa hīnohamasmīti māno”.
Tattha katamo māno? Yo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “māno”.
Tattha katamo atimāno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi attānaṃ atimaññati. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “atimāno”.
Tattha katamo mānātimāno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “mānātimāno”.
Tattha katamo omāno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo— ayaṃ vuccati “omāno”.
Tattha katamo adhimāno? Appatte pattasaññitā, akate katasaññitā, anadhigate adhigatasaññitā, asacchikate sacchikatasaññitā, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “adhimāno”.
Tattha katamo asmimāno? Rūpaṃ asmīti māno, asmīti chando, asmīti anusayo, vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ asmīti māno, asmīti chando, asmīti anusayo, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “asmimāno”.
Tattha katamo micchāmāno? Idhekacco pāpakena vā kammāyatanena pāpakena vā sippāyatanena pāpakena vā vijjāṭṭhānena pāpakena vā sutena pāpakena vā paṭibhānena pāpakena vā sīlena pāpakena vā vatena pāpakena vā sīlabbatena pāpikāya vā diṭṭhiyā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati “micchāmāno”.
Tattha katamo ñātivitakko? Ñātake ārabbha gehasito takko vitakko micchāsaṅkappo— ayaṃ vuccati “ñātivitakko”.
Tattha katamo janapadavitakko? Janapadaṃ ārabbha gehasito takko vitakko micchāsaṅkappo— ayaṃ vuccati “janapadavitakko”.
Tattha katamo amaravitakko? Dukkarakārikāpaṭisaṃyutto vā diṭṭhigatapaṭisaṃyutto vā gehasito takko vitakko micchāsaṅkappo— ayaṃ vuccati “amaravitakko”.
Tattha katamo parānuddayatāpaṭisaṃyutto vitakko? Idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā vā yogaṃ āpajjati. Yo tattha gehasito takko vitakko micchāsaṅkappo— ayaṃ vuccati “parānuddayatāpaṭisaṃyutto vitakko”.
Tattha katamo lābhasakkārasilokapaṭisaṃyutto vitakko? Lābhasakkārasilokaṃ ārabbha gehasito takko vitakko micchāsaṅkappo— ayaṃ vuccati “lābhasakkārasilokapaṭisaṃyutto vitakko”.
Tattha katamo anavaññattipaṭisaṃyutto vitakko? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mā maṃ pare avajāniṃsūti. Yo tattha gehasito takko vitakko micchāsaṅkappo— ayaṃ vuccati “anavaññattipaṭisaṃyutto vitakko”.
Ekakaṃ.