Comments
Loading Comment Form...
Loading Comment Form...
“Parakammāyane yutto,
aparādhaṃ akāsahaṃ;
Vanantaṃ abhidhāvissaṃ,
bhayaverasamappito.
Pupphitaṃ pādapaṃ disvā,
piṇḍibandhaṃ sunimmitaṃ;
Tambapupphaṃ gahetvāna,
bodhiyaṃ okiriṃ ahaṃ.
Sammajjitvāna taṃ bodhiṃ,
pāṭaliṃ pādaputtamaṃ;
Pallaṅkaṃ ābhujitvāna,
bodhimūle upāvisiṃ.
Gatamaggaṃ gavesantā,
āgacchuṃ mama santikaṃ;
Te ca disvānahaṃ tattha,
āvajjiṃ bodhimuttamaṃ.
Vanditvāna ahaṃ bodhiṃ,
vippasannena cetasā;
Anekatāle papatiṃ,
giridugge bhayānake.
Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
bodhipūjāyidaṃ phalaṃ.
Ito ca tatiye kappe,
rājā susaññato ahaṃ;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti.
Tambapupphiyattherassāpadānaṃ dutiyaṃ.