Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho bhagavā rahogato paṭisallāno imaṃ dhammapariyāyaṃ abhāsi—
“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā, vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Sotañca paṭicca sadde ca…pe… ghānañca paṭicca gandhe ca… jivhañca paṭicca rase ca… kāyañca paṭicca phoṭṭhabbe ca… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Sotañca paṭicca sadde ca…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.
Tena kho pana samayena aññataro bhikkhu bhagavato upassuti ṭhito hoti. Addasā kho bhagavā taṃ bhikkhuṃ upassuti ṭhitaṃ. Disvāna taṃ bhikkhuṃ etadavoca—
“assosi no tvaṃ, bhikkhu, imaṃ dhammapariyāyan”ti?
“Evaṃ, bhante”ti.
“Uggaṇhāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ; pariyāpuṇāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ; dhārehi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ. Atthasaṃhito ayaṃ, bhikkhu, dhammapariyāyo ādibrahmacariyako”ti.
Pañcamaṃ.