2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Akkodhassa kuto kodho,
dantassa samajīvino;
Sammadaññāvimuttassa,
upasantassa tādino.
Tasseva tena pāpiyo,
yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto,
saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati,
attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā,
yo sato upasammati.
Ubhinnaṃ tikicchantaṃ taṃ,
attano ca parassa ca;
Janā maññanti bāloti,
ye dhammassa akovidā.
Uppajje te sace kodho,
āvajja kakacūpamaṃ;
Uppajje ce rase taṇhā,
puttamaṃsūpamaṃ sara.
Sace dhāvati cittaṃ te,
kāmesu ca bhavesu ca;
Khippaṃ niggaṇha satiyā,
kiṭṭhādaṃ viya duppasun”ti.
… Brahmadatto thero… .