2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“ko nu kho, bhante, hetu, ko paccayo, yenekadā devo vassatī”ti?
“Santi, bhikkhu, vassavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti— ‘yannūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya devo vassati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā devo vassatī”ti. Sattapaññāsamaṃ.
Sattapaññāsasuttantaṃ niṭṭhitaṃ.
Valāhakavaggo paṭhamo.
Tassuddānaṃ
Suddhikaṃ sucaritañca,
dānūpakārapaññāsaṃ;
Sītaṃ uṇhañca abbhañca,
vātavassavalāhakāti.
Valāhakasaṃyuttaṃ samattaṃ.