Comments
Loading Comment Form...
Loading Comment Form...
» Yo cakkhundriyaṃ na parijānissati so domanassindriyaṃ nappajahissatīti? Āmantā.
« Yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānissatīti?
Dve puggalā domanassindriyaṃ nappajahissanti, no ca cakkhundriyaṃ na parijānissanti. Tayo puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānissanti.
» Yo cakkhundriyaṃ na parijānissati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā.
« Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānissatīti.
Cha puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca cakkhundriyaṃ na parijānissanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānissanti.
» Yo cakkhundriyaṃ na parijānissati so aññindriyaṃ na bhāvessatīti? Āmantā.
« Yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānissatīti? Āmantā.
» Yo cakkhundriyaṃ na parijānissati so aññātāvindriyaṃ na sacchikarissatīti?
Aggamaggasamaṅgī cakkhundriyaṃ na parijānissati, no ca aññātāvindriyaṃ na sacchikarissati. Dve puggalā cakkhundriyañca na parijānissanti aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānissatīti? Āmantā. (Cakkhundriyamūlakaṃ.)
» Yo domanassindriyaṃ nappajahissati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā.
« Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatīti?
Cattāro puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca domanassindriyaṃ nappajahissanti. Pañca puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahissanti.
» Yo domanassindriyaṃ nappajahissati so aññindriyaṃ na bhāvessatīti?
Dve puggalā domanassindriyaṃ nappajahissanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā domanassindriyañca nappajahissanti aññindriyañca na bhāvessanti.
« Yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatīti? Āmantā.
» Yo domanassindriyaṃ nappajahissati so aññātāvindriyaṃ na sacchikarissatīti?
Tayo puggalā domanassindriyaṃ nappajahissanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā domanassindriyañca nappajahissanti aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahissatīti? Āmantā. (Domanassindriyamūlakaṃ.)
» Yo anaññātaññassāmītindriyaṃ na bhāvessati so aññindriyaṃ na bhāvessatīti?
Cha puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti aññindriyañca na bhāvessanti.
« Yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā.
» Yo anaññātaññassāmītindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatīti?
Satta puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā anaññātaññassāmītindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā. (Anaññātaññassāmītindriyamūlakaṃ.)
» Yo aññindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatīti?
Aggamaggasamaṅgī aññindriyaṃ na bhāvessati, no ca aññātāvindriyaṃ na sacchikarissati. Dve puggalā aññindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvessatīti? Āmantā. (Aññindriyamūlakaṃ.)