3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro puriso iṇāyiko palāyitvā bhikkhūsu pabbajito hoti. Dhaniyā passitvā evamāhaṃsu—
“ayaṃ so amhākaṃ iṇāyiko. Handa naṃ nemā”ti. Ekacce evamāhaṃsu—
“māyyo, evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena— ‘ye samaṇesu sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuṃ; svākkhāto dhammo, carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā’”ti. Manussā ujjhāyanti khiyyanti vipācenti—
“abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathañhi nāma samaṇā sakyaputtiyā iṇāyikaṃ pabbājessantī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, iṇāyiko pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā”ti.