Comments
Loading Comment Form...
Loading Comment Form...
» Yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha sotāyatanaṃ nuppajjitthāti? Āmantā.
« Yassa vā pana yattha sotāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti? Āmantā.
» Yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjitthāti? Āmantā.
« Yassa vā pana yattha ghānāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha cakkhāyatanañca nuppajjittha.
» Yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti?
Asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha rūpāyatanañca nuppajjittha.
« Yassa vā pana yattha rūpāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti? Āmantā.
» Yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjitthāti?
Arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha manāyatanañca nuppajjittha.
« Yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti? Āmantā.
» Yassa yattha cakkhāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjitthāti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha cakkhāyatanañca nuppajjittha dhammāyatanañca nuppajjittha.
« Yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha cakkhāyatanaṃ nuppajjitthāti? Āmantā. (Cakkhāyatanamūlakaṃ.)
» Yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha rūpāyatanañca nuppajjittha.
« Yassa vā pana yattha rūpāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjitthāti? Āmantā.
» Yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha manāyatanañca nuppajjittha.
« Yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjitthāti? Āmantā.
» Yassa yattha ghānāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjitthāti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha ghānāyatanañca nuppajjittha dhammāyatanañca nuppajjittha.
« Yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha ghānāyatanaṃ nuppajjitthāti? Āmantā. (Ghānāyatanamūlakaṃ.)
» Yassa yattha rūpāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjitthāti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjittha, no ca tesaṃ tattha manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha rūpāyatanañca nuppajjittha manāyatanañca nuppajjittha.
« Yassa vā pana yattha manāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha manāyatanañca nuppajjittha rūpāyatanañca nuppajjittha.
» Yassa yattha rūpāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjitthāti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha rūpāyatanañca nuppajjittha dhammāyatanañca nuppajjittha.
» Yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti? Āmantā. (Rūpāyatanamūlakaṃ.)
» Yassa yattha manāyatanaṃ nuppajjittha tassa tattha dhammāyatanaṃ nuppajjitthāti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjittha, no ca tesaṃ tattha dhammāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha manāyatanañca nuppajjittha dhammāyatanañca nuppajjittha.
« Yassa vā pana yattha dhammāyatanaṃ nuppajjittha tassa tattha manāyatanaṃ nuppajjitthāti? Āmantā. (Manāyatanamūlakaṃ.)