Comments
Loading Comment Form...
Loading Comment Form...
“Luddhānaṃ lahucittānaṃ,
akataññūna dubbhinaṃ;
Nādevasatto puriso,
thīnaṃ saddhātumarahati.
Na tā pajānanti kataṃ na kiccaṃ,
Na mātaraṃ pitaraṃ bhātaraṃ vā;
Anariyā samatikkantadhammā,
Sasseva cittassa vasaṃ vajanti.
Cirānuvutthampi piyaṃ manāpaṃ,
Anukampakaṃ pāṇasamampi bhattuṃ;
Āvāsu kiccesu ca naṃ jahanti,
Tasmāhamitthīnaṃ na vissasāmi.
Thīnañhi cittaṃ yathā vānarassa,
Kannappakannaṃ yathā rukkhachāyā;
Calācalaṃ hadayamitthiyānaṃ,
Cakkassa nemi viya parivattati.
Yadā tā passanti samekkhamānā,
Ādeyyarūpaṃ purisassa vittaṃ;
Saṇhāhi vācāhi nayanti menaṃ,
Kambojakā jalajeneva assaṃ.
Yadā na passanti samekkhamānā,
Ādeyyarūpaṃ purisassa vittaṃ;
Samantato naṃ parivajjayanti,
Tiṇṇo nadīpāragatova kullaṃ.
Silesūpamā sikhiriva sabbabhakkhā,
Tikkhamāyā nadīriva sīghasotā;
Sevanti hetā piyamappiyañca,
Nāvā yathā orakūlaṃ parañca.
Na tā ekassa na dvinnaṃ,
āpaṇova pasārito;
Yo tā mayhanti maññeyya,
vātaṃ jālena bādhaye.
Yathā nadī ca pantho ca,
pānāgāraṃ sabhā papā;
Evaṃ lokitthiyo nāma,
velā tāsaṃ na vijjati.
Ghatāsanasamā etā,
kaṇhasappasirūpamā;
Gāvo bahitiṇasseva,
omasanti varaṃ varaṃ.
Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ,
Muddhābhisittaṃ pamadā ca sabbā;
Ete naro niccayato bhajetha,
Tesaṃ have dubbidu sabbabhāvo.
Naccantavaṇṇā na bahūnaṃ kantā,
Na dakkhiṇā pamadā sevitabbā;
Na parassa bhariyā na dhanassa hetu,
Etitthiyo pañca na sevitabbā”ti.
Cūḷakuṇālajātakaṃ paṭhamaṃ.