Comments
Loading Comment Form...
Loading Comment Form...
“Ito satasahassamhi,
kappe uppajji nāyako;
Anomanāmo amito,
nāmena padumuttaro.
Padumākāravadano,
padumāmalasucchavī;
Lokenānupalittova,
toyena padumaṃ yathā.
Vīro padumapattakkho,
kanto ca padumaṃ yathā;
Padumuttaragandhova,
tasmā so padumuttaro.
Lokajeṭṭho ca nimmāno,
andhānaṃ nayanūpamo;
Santaveso guṇanidhi,
karuṇāmatisāgaro.
Sa kadāci mahāvīro,
brahmāsurasuraccito;
Sadevamanujākiṇṇe,
janamajjhe jinuttamo.
Vadanena sugandhena,
madhurena rutena ca;
Rañjayaṃ parisaṃ sabbaṃ,
santhavī sāvakaṃ sakaṃ.
Saddhādhimutto sumati,
mama dassanalālaso;
Natthi etādiso añño,
yathāyaṃ bhikkhu vakkali.
Tadāhaṃ haṃsavatiyaṃ,
nagare brāhmaṇatrajo;
Hutvā sutvā ca taṃ vākyaṃ,
taṃ ṭhānamabhirocayiṃ.
Sasāvakaṃ taṃ vimalaṃ,
nimantetvā tathāgataṃ;
Sattāhaṃ bhojayitvāna,
dussehacchādayiṃ tadā.
Nipacca sirasā tassa,
anantaguṇasāgare;
Nimuggo pītisampuṇṇo,
idaṃ vacanamabraviṃ.
‘Yo so tayā santhavito,
ito sattamake muni;
Bhikkhu saddhāvataṃ aggo,
tādiso homahaṃ mune’.
Evaṃ vutte, mahāvīro,
anāvaraṇadassano;
Imaṃ vākyaṃ udīresi,
parisāya mahāmuni.
‘Passathetaṃ māṇavakaṃ,
pītamaṭṭhanivāsanaṃ;
Hemayaññopacitaṅgaṃ,
jananettamanoharaṃ.
Eso anāgataddhāne,
gotamassa mahesino;
Aggo saddhādhimuttānaṃ,
sāvakoyaṃ bhavissati.
Devabhūto manusso vā,
sabbasantāpavajjito;
Sabbabhogaparibyūḷho,
sukhito saṃsarissati.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Vakkali nāma nāmena,
hessati satthu sāvako’.
Tena kammavisesena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Sabbattha sukhito hutvā,
saṃsaranto bhavābhave;
Sāvatthiyaṃ pure jāto,
kule aññatare ahaṃ.
Nonītasukhumālaṃ maṃ,
jātapallavakomalaṃ;
Mandaṃ uttānasayanaṃ,
pisācībhayatajjitā.
Pādamūle mahesissa,
sāyesuṃ dīnamānasā;
‘Imaṃ dadāma te nātha,
saraṇaṃ hohi nāyaka’.
Tadā paṭiggahi so maṃ,
bhītānaṃ saraṇo muni;
Jālinā cakkaṅkitena,
mudukomalapāṇinā.
Tadā pabhuti tenāhaṃ,
arakkheyyena rakkhito;
Sabbaveravinimutto,
sukhena parivuddhito.
Sugatena vinā bhūto,
ukkaṇṭhāmi muhuttakaṃ;
Jātiyā sattavassohaṃ,
pabbajiṃ anagāriyaṃ.
Sabbapāramisambhūtaṃ,
nīlakkhinayanaṃ varaṃ;
Rūpaṃ sabbasubhākiṇṇaṃ,
atitto viharāmahaṃ.
Buddharūparatiṃ ñatvā,
tadā ovadi maṃ jino;
‘Alaṃ vakkali kiṃ rūpe,
ramase bālanandite.
Yo hi passati saddhammaṃ,
so maṃ passati paṇḍito;
Apassamāno saddhammaṃ,
maṃ passampi na passati.
Anantādīnavo kāyo,
visarukkhasamūpamo;
Āvāso sabbarogānaṃ,
puñjo dukkhassa kevalo.
Nibbindiya tato rūpe,
khandhānaṃ udayabbayaṃ;
Passa upakkilesānaṃ,
sukhenantaṃ gamissasi’.
Evaṃ tenānusiṭṭhohaṃ,
nāyakena hitesinā;
Gijjhakūṭaṃ samāruyha,
jhāyāmi girikandare.
Ṭhito pabbatapādamhi,
assāsayi mahāmuni;
Vakkalīti jino vācaṃ,
taṃ sutvā mudito ahaṃ.
Pakkhandiṃ selapabbhāre,
anekasataporise;
Tadā buddhānubhāvena,
sukheneva mahiṃ gato.
Punopi dhammaṃ deseti,
khandhānaṃ udayabbayaṃ;
Tamahaṃ dhammamaññāya,
arahattamapāpuṇiṃ.
Sumahāparisamajjhe,
tadā maṃ caraṇantago;
Aggaṃ saddhādhimuttānaṃ,
paññapesi mahāmati.
Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vakkalitthero imā gāthāyo abhāsitthāti.
Vakkalittherassāpadānaṃ dutiyaṃ.