Comments
Loading Comment Form...
Loading Comment Form...
Dasāyatanā abyākatā. Dvāyatanā siyā kusalā, siyā akusalā, siyā abyākatā.
Dasāyatanā na vattabbā—
“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Manāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ. Dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ—
“sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.
Dasāyatanā nevavipākanavipākadhammadhammā. Dvāyatanā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Pañcāyatanā upādinnupādāniyā. Saddāyatanaṃ anupādinnupādāniyaṃ. Cattāro āyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādāniyā. Dvāyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Dasāyatanā asaṃkiliṭṭhasaṃkilesikā. Dvāyatanā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.
Dasāyatanā avitakkaavicārā. Manāyatanaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dhammāyatanaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ—
“savitakkasavicāran”tipi, “avitakkavicāramattan”tipi, “avitakkaavicāran”tipi.
Dasāyatanā na vattabbā—
“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi. Dvāyatanā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā—
“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.
Dasāyatanā neva dassanena na bhāvanāya pahātabbā. Dvāyatanā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.
Dasāyatanā neva dassanena na bhāvanāya pahātabbahetukā. Dvāyatanā siyā dassanena na pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.
Dasāyatanā nevācayagāmināpacayagāmino. Dvāyatanā siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.
Dasāyatanā nevasekkhanāsekkhā. Dvāyatanā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.
Dasāyatanā parittā. Dvāyatanā siyā parittā, siyā mahaggatā, siyā appamāṇā.
Dasāyatanā anārammaṇā. Dvāyatanā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā—
“parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.
Dasāyatanā majjhimā. Dvāyatanā siyā hīnā, siyā majjhimā, siyā paṇītā.
Dasāyatanā aniyatā. Dvāyatanā siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā.
Dasāyatanā anārammaṇā. Dvāyatanā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā—
“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.
Pañcāyatanā siyā uppannā, siyā uppādino, na vattabbā—
“anuppannā”ti. Saddāyatanaṃ siyā uppannaṃ, siyā anuppannaṃ, na vattabbaṃ—
“uppādī”ti. Pañcāyatanā siyā uppannā, siyā anuppannā, siyā uppādino. Dhammāyatanaṃ siyā uppannaṃ, siyā anuppannaṃ, siyā uppādī, siyā na vattabbaṃ—
“uppannan”tipi, “anuppannan”tipi, “uppādī”tipi.
Ekādasāyatanā siyā atītā, siyā anāgatā, siyā paccuppannā. Dhammāyatanaṃ siyā atītaṃ, siyā anāgataṃ, siyā paccuppannaṃ, siyā na vattabbaṃ—
“atītan”tipi, “anāgatan”tipi, “paccuppannan”tipi. Dasāyatanā anārammaṇā.
Dvāyatanā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—
“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Dasāyatanā anārammaṇā. Dvāyatanā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā—
“ajjhattārammaṇā”tipi, “bahiddhārammaṇā”tipi, “ajjhattabahiddhārammaṇā”tipi.
Rūpāyatanaṃ sanidassanasappaṭighaṃ. Navāyatanā anidassanasappaṭighā. Dvāyatanā anidassanaappaṭighā.