Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū. Alobho kusalahetu, adoso kusalahetu, catūsu bhūmīsu kusalesu uppajjanti. Amoho kusalahetu, kāmāvacarakusalato cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu kusalesu uppajjati.
Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Doso dvīsu domanassasahagatesu cittuppādesu uppajjati. Moho sabbākusalesu uppajjati.
Alobho vipākahetu adoso vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjanti. Amoho vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjati.
Alobho kiriyahetu adoso kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjanti. Amoho kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjati— ime dhammā hetū.
Katame dhammā na hetū? Ṭhapetvā hetū, catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca— ime dhammā na hetū.