Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tayome, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame tayo? Idha, bhikkhave, sekho bhikkhu kammārāmo hoti, kammarato, kammārāmatamanuyutto; bhassārāmo hoti, bhassarato, bhassārāmatamanuyutto; niddārāmo hoti, niddārato, niddārāmatamanuyutto. Ime kho, bhikkhave, tayo dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
Tayome, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame tayo? Idha, bhikkhave, sekho bhikkhu na kammārāmo hoti, na kammarato, na kammārāmatamanuyutto; na bhassārāmo hoti, na bhassarato, na bhassārāmatamanuyutto; na niddārāmo hoti, na niddārato, na niddārāmatamanuyutto. Ime kho, bhikkhave, tayo dhammā sekhassa bhikkhuno aparihānāya saṃvattantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Kammārāmo bhassārāmo,
Niddārāmo ca uddhato;
Abhabbo tādiso bhikkhu,
Phuṭṭhuṃ sambodhimuttamaṃ.
Tasmā hi appakiccassa,
Appamiddho anuddhato;
Bhabbo so tādiso bhikkhu,
Phuṭṭhuṃ sambodhimuttaman”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dasamaṃ.
Tatiyo vaggo.
Tassuddānaṃ
Dve diṭṭhī nissaraṇaṃ rūpaṃ,
putto avuṭṭhikena ca;
Sukhā ca bhiduro dhātu,
parihānena te dasāti.