Comments
Loading Comment Form...
Loading Comment Form...
“Nānākulamalasampuṇṇo,
mahāukkārasambhavo;
Candanikaṃva paripakkaṃ,
mahāgaṇḍo mahāvaṇo.
Pubbaruhirasampuṇṇo,
gūthakūpena gāḷhito;
Āpopaggharaṇo kāyo,
sadā sandati pūtikaṃ.
Saṭṭhikaṇḍarasambandho,
maṃsalepanalepito;
Cammakañcukasannaddho,
pūtikāyo niratthako.
Aṭṭhisaṅghātaghaṭito,
nhārusuttanibandhano;
Nekesaṃ saṅgatībhāvā,
kappeti iriyāpathaṃ.
Dhuvappayāto maraṇāya,
maccurājassa santike;
Idheva chaḍḍayitvāna,
yenakāmaṅgamo naro.
Avijjāya nivuto kāyo,
catuganthena ganthito;
Oghasaṃsīdano kāyo,
anusayajālamotthato.
Pañcanīvaraṇe yutto,
vitakkena samappito;
Taṇhāmūlenānugato,
mohacchādanachādito.
Evāyaṃ vattate kāyo,
kammayantena yantito;
Sampatti ca vipatyantā,
nānābhāvo vipajjati.
Yemaṃ kāyaṃ mamāyanti,
andhabālā puthujjanā;
Vaḍḍhenti kaṭasiṃ ghoraṃ,
ādiyanti punabbhavaṃ.
Yemaṃ kāyaṃ vivajjenti,
Gūthalittaṃva pannagaṃ;
Bhavamūlaṃ vamitvāna,
Parinibbissantināsavā”ti.
… Kappo thero… .