Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.
(247--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Niddāti mamaṃ aññaṃsu,
Rājagahasmiṃ upāsikā;
Saddhā sīlena sampannā,
Saṃvibhāgaratā sadā.
Acchādanañca bhattañca,
senāsanaṃ padīpiyaṃ;
Adāsiṃ ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāgataṃ.
Uposathaṃ upavasissaṃ,
sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca,
vimānaṃ āvasāmahaṃ.
Pāṇātipātā viratā,
musāvādā ca saññatā;
Theyyā ca aticārā ca,
majjapānā ca ārakā.
Pañcasikkhāpade ratā,
ariyasaccāna kovidā;
Upāsikā cakkhumato,
gotamassa yasassino.
(256--)
Tena metādiso vaṇṇo,
…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
Niddāvimānaṃ aṭṭhamaṃ.