Comments
Loading Comment Form...
Loading Comment Form...
“Mā paṇḍiccayaṃ vibhāvaya,
Bālamato bhava sabbapāṇinaṃ;
Sabbo taṃ jano ocināyatu,
Evaṃ tava attho bhavissati”.
“Karomi te taṃ vacanaṃ,
yaṃ maṃ bhaṇasi devate;
Atthakāmāsi me amma,
hitakāmāsi devate”.
“Kiṃ nu santaramānova,
kāsuṃ khaṇasi sārathi;
Puṭṭho me samma akkhāhi,
kiṃ kāsuyā karissasi”.
“Rañño mūgo ca pakkho ca,
putto jāto acetaso;
Somhi raññā samajjhiṭṭho,
puttaṃ me nikhaṇaṃ vane”.
“Na badhiro na mūgosmi,
na pakkho na ca vīkalo;
Adhammaṃ sārathi kayirā,
mañce tvaṃ nikhaṇaṃ vane.
Ūrū bāhuñca me passa,
bhāsitañca suṇohi me;
Adhammaṃ sārathi kayirā,
mañce tvaṃ nikhaṇaṃ vane”.
“Devatā nusi gandhabbo,
adu sakko purindado;
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ”.
“Namhi devo na gandhabbo,
nāpi sakko purindado;
Kāsirañño ahaṃ putto,
yaṃ kāsuyā nikhaññasi.
Tassa rañño ahaṃ putto,
yaṃ tvaṃ sammūpajīvasi;
Adhammaṃ sārathi kayirā,
mañce tvaṃ nikhaṇaṃ vane.
Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
mittadubbho hi pāpako.
Yathā rukkho tathā rājā,
yathā sākhā tathā ahaṃ;
Yathā chāyūpago poso,
evaṃ tvamasi sārathi;
Adhammaṃ sārathi kayirā,
mañce tvaṃ nikhaṇaṃ vane.
Pahūtabhakkho bhavati,
vippavuttho sakaṃ gharā;
Bahū naṃ upajīvanti,
yo mittānaṃ na dubbhati.
Yaṃ yaṃ janapadaṃ yāti,
nigame rājadhāniyo;
Sabbattha pūjito hoti,
yo mittānaṃ na dubbhati.
Nāssa corā pasāhanti,
nātimaññanti khattiyā;
Sabbe amitte tarati,
yo mittānaṃ na dubbhati.
Akkuddho sagharaṃ eti,
sabhāyaṃ paṭinandito;
Ñātīnaṃ uttamo hoti,
yo mittānaṃ na dubbhati.
Sakkatvā sakkato hoti,
garu hoti sagāravo;
Vaṇṇakittibhato hoti,
yo mittānaṃ na dubbhati.
Pūjako labhate pūjaṃ,
vandako paṭivandanaṃ;
Yaso kittiñca pappoti,
yo mittānaṃ na dubbhati.
Aggi yathā pajjalati,
devatāva virocati;
Siriyā ajahito hoti,
yo mittānaṃ na dubbhati.
Gāvo tassa pajāyanti,
khette vuttaṃ virūhati;
Vuttānaṃ phalamasnāti,
yo mittānaṃ na dubbhati.
Darito pabbatāto vā,
rukkhato patito naro;
Cuto patiṭṭhaṃ labhati,
yo mittānaṃ na dubbhati.
Virūḷhamūlasantānaṃ,
nigrodhamiva māluto;
Amittā nappasāhanti,
yo mittānaṃ na dubbhati”.
“Ehi taṃ paṭinessāmi,
rājaputta sakaṃ gharaṃ;
Rajjaṃ kārehi bhaddante,
kiṃ araññe karissasi”.
“Alaṃ me tena rajjena,
ñātakehi dhanena vā;
Yaṃ me adhammacariyāya,
rajjaṃ labbhetha sārathi”.
“Puṇṇapattaṃ maṃ lābhehi,
rājaputta ito gato;
Pitā mātā ca me dajjuṃ,
rājaputta tayī gate.
Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Tepi attamanā dajjuṃ,
rājaputta tayī gate.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Tepi attamanā dajjuṃ,
rājaputta tayī gate.
Bahudhaññā jānapadā,
negamā ca samāgatā;
Upāyanāni me dajjuṃ,
rājaputta tayī gate”.
“Pitu mātu cahaṃ catto,
raṭṭhassa nigamassa ca;
Atho sabbakumārānaṃ,
natthi mayhaṃ sakaṃ gharaṃ.
Anuññāto ahaṃ matyā,
sañcatto pitarā mahaṃ;
Ekoraññe pabbajito,
na kāme abhipatthaye.
Api ataramānānaṃ,
phalāsāva samijjhati;
Vipakkabrahmacariyosmi,
evaṃ jānāhi sārathi.
Api ataramānānaṃ,
sammadattho vipaccati;
Vipakkabrahmacariyosmi,
nikkhanto akutobhayo”.
“Evaṃ vaggukatho santo,
visaṭṭhavacano casi;
Kasmā pitu ca mātucca,
santike na bhaṇī tadā”.
“Nāhaṃ asandhitā pakkho,
na badhiro asotatā;
Nāhaṃ ajivhatā mūgo,
mā maṃ mūgamadhārayi.
Purimaṃ sarāmahaṃ jātiṃ,
yattha rajjamakārayiṃ;
Kārayitvā tahiṃ rajjaṃ,
pāpatthaṃ nirayaṃ bhusaṃ.
Vīsatiñceva vassāni,
tahiṃ rajjamakārayiṃ;
Asītivassasahassāni,
nirayamhi apaccisaṃ.
Tassa rajjassahaṃ bhīto,
mā maṃ rajjābhisecayuṃ;
Tasmā pitu ca mātucca,
santike na bhaṇiṃ tadā.
Ucchaṅge maṃ nisādetvā,
pitā atthānusāsati;
Ekaṃ hanatha bandhatha,
ekaṃ khārāpatacchikaṃ;
Ekaṃ sūlasmiṃ uppetha,
iccassa manusāsati.
Tāyāhaṃ pharusaṃ sutvā,
vācāyo samudīritā;
Amūgo mūgavaṇṇena,
apakkho pakkhasammato;
Sake muttakarīsasmiṃ,
acchāhaṃ samparipluto.
Kasirañca parittañca,
tañca dukkhena saṃyutaṃ;
Komaṃ jīvitamāgamma,
veraṃ kayirātha kenaci.
Paññāya ca alābhena,
dhammassa ca adassanā;
Komaṃ jīvitamāgamma,
veraṃ kayirātha kenaci.
Api ataramānānaṃ,
phalāsāva samijjhati;
Vipakkabrahmacariyosmi,
evaṃ jānāhi sārathi.
Api ataramānānaṃ,
sammadattho vipaccati;
Vipakkabrahmacariyosmi,
nikkhanto akutobhayo”.
“Ahampi pabbajissāmi,
rājaputta tavantike;
Avhāyassu maṃ bhaddante,
pabbajjā mama ruccati”.
“Rathaṃ niyyādayitvāna,
anaṇo ehi sārathi;
Anaṇassa hi pabbajjā,
etaṃ isīhi vaṇṇitaṃ”.
“Yadeva tyāhaṃ vacanaṃ,
akaraṃ bhaddamatthu te;
Tadeva me tvaṃ vacanaṃ,
yācito kattumarahasi.
Idheva tāva acchassu,
yāva rājānamānaye;
Appeva te pitā disvā,
patīto sumano siyā”.
“Karomi tetaṃ vacanaṃ,
yaṃ maṃ bhaṇasi sārathi;
Ahampi daṭṭhukāmosmi,
pitaraṃ me idhāgataṃ.
Ehi samma nivattassu,
kusalaṃ vajjāsi ñātinaṃ;
Mātaraṃ pitaraṃ mayhaṃ,
vutto vajjāsi vandanaṃ”.
Tassa pāde gahetvāna,
katvā ca naṃ padakkhiṇaṃ;
Sārathi rathamāruyha,
rājadvāraṃ upāgami.
Suññaṃ mātā rathaṃ disvā,
ekaṃ sārathimāgataṃ;
Assupuṇṇehi nettehi,
rodantī naṃ udikkhati.
“Ayaṃ so sārathi eti,
nihantvā mama atrajaṃ;
Nihato nūna me putto,
pathabyā bhūmivaḍḍhano.
Amittā nūna nandanti,
patītā nūna verino;
Āgataṃ sārathiṃ disvā,
nihantvā mama atrajaṃ”.
Suññaṃ mātā rathaṃ disvā,
ekaṃ sārathimāgataṃ;
Assupuṇṇehi nettehi,
rodantī paripucchi naṃ.
“Kiṃ nu mūgo kiṃ nu pakkho,
kiṃ nu so vilapī tadā;
Nihaññamāno bhūmiyā,
taṃ me akkhāhi sārathi.
Kathaṃ hatthehi pādehi,
mūgapakkho vivajjayi;
Nihaññamāno bhūmiyā,
taṃ me akkhāhi pucchito”.
“Akkheyyaṃ te ahaṃ ayye,
dajjāsi abhayaṃ mama;
Yaṃ me sutaṃ vā diṭṭhaṃ vā,
rājaputtassa santike”.
“Abhayaṃ samma te dammi,
abhīto bhaṇa sārathi;
Yaṃ te sutaṃ vā diṭṭhaṃ vā,
rājaputtassa santike”.
“Na so mūgo na so pakkho,
visaṭṭhavacano ca so;
Rajjassa kira so bhīto,
akarā ālaye bahū.
Purimaṃ sarati so jātiṃ,
yattha rajjamakārayi;
Kārayitvā tahiṃ rajjaṃ,
pāpattha nirayaṃ bhusaṃ.
Vīsatiñceva vassāni,
tahiṃ rajjamakārayi;
Asītivassasahassāni,
nirayamhi apacci so.
Tassa rajjassa so bhīto,
mā maṃ rajjābhisecayuṃ;
Tasmā pitu ca mātucca,
santike na bhaṇī tadā.
Aṅgapaccaṅgasampanno,
ārohapariṇāhavā;
Visaṭṭhavacano pañño,
magge saggassa tiṭṭhati.
Sace tvaṃ daṭṭhukāmāsi,
rājaputtaṃ tavatrajaṃ;
Ehi taṃ pāpayissāmi,
yattha sammati temiyo”.
“Yojayantu rathe asse,
Kacchaṃ nāgāna bandhatha;
Udīrayantu saṅkhapaṇavā,
Vādantu ekapokkharā.
Vādantu bherī sannaddhā,
vaggū vādantu dundubhī;
Negamā ca maṃ anventu,
gacchaṃ puttanivedako.
Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Khippaṃ yānāni yojentu,
gacchaṃ puttanivedako.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Khippaṃ yānāni yojentu,
gacchaṃ puttanivedako.
Samāgatā jānapadā,
negamā ca samāgatā;
Khippaṃ yānāni yojentu,
gacchaṃ puttanivedako”.
Asse ca sārathī yutte,
sindhave sīghavāhane;
Rājadvāraṃ upāgacchuṃ,
“yuttā deva ime hayā”.
“Thūlā javena hāyanti,
kisā hāyanti thāmunā;
Kise thūle vivajjetvā,
saṃsaṭṭhā yojitā hayā”.
Tato rājā taramāno,
yuttamāruyha sandanaṃ;
Itthāgāraṃ ajjhabhāsi,
“sabbāva anuyātha maṃ.
Vālabījanimuṇhīsaṃ,
khaggaṃ chattañca paṇḍaraṃ;
Upādhī rathamāruyha,
suvaṇṇehi alaṅkatā”.
Tato sa rājā pāyāsi,
purakkhatvāna sārathiṃ;
Khippameva upāgacchi,
yattha sammati temiyo.
Tañca disvāna āyantaṃ,
jalantamiva tejasā;
Khattasaṅghaparibyūḷhaṃ,
temiyo etadabravi.
“Kacci nu tāta kusalaṃ,
kacci tāta anāmayaṃ;
Sabbā ca rājakaññāyo,
arogā mayha mātaro”.
“Kusalañceva me putta,
atho putta anāmayaṃ;
Sabbā ca rājakaññāyo,
arogā tuyha mātaro”.
“Kacci amajjapo tāta,
kacci te suramappiyaṃ;
Kacci sacce ca dhamme ca,
dāne te ramate mano”.
“Amajjapo ahaṃ putta,
atho me suramappiyaṃ;
Atho sacce ca dhamme ca,
dāne me ramate mano”.
“Kacci arogaṃ yoggaṃ te,
kacci vahati vāhanaṃ;
Kacci te byādhayo natthi,
sarīrassupatāpanā”.
“Atho arogaṃ yoggaṃ me,
atho vahati vāhanaṃ;
Atho me byādhayo natthi,
sarīrassupatāpanā”.
“Kacci antā ca te phītā,
majjhe ca bahalā tava;
Koṭṭhāgārañca kosañca,
kacci te paṭisanthataṃ”.
“Atho antā ca me phītā,
majjhe ca bahalā mama;
Koṭṭhāgārañca kosañca,
sabbaṃ me paṭisanthataṃ”.
“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Patiṭṭhapentu pallaṅkaṃ,
yattha rājā nisakkati.
Idheva te nisīdassu,
niyate paṇṇasanthare;
Etto udakamādāya,
pāde pakkhālayassu te.
Idampi paṇṇakaṃ mayhaṃ,
randhaṃ rāja aloṇakaṃ;
Paribhuñja mahārāja,
pāhuno mesidhāgato”.
“Na cāhaṃ paṇṇaṃ bhuñjāmi,
Na hetaṃ mayha bhojanaṃ;
Sālīnaṃ odanaṃ bhuñje,
Suciṃ maṃsūpasecanaṃ”.
“Accherakaṃ maṃ paṭibhāti,
ekakampi rahogataṃ;
Edisaṃ bhuñjamānānaṃ,
kena vaṇṇo pasīdati”.
“Eko rāja nipajjāmi,
niyate paṇṇasanthare;
Tāya me ekaseyyāya,
rāja vaṇṇo pasīdati.
Na ca nettiṃsabandhā me,
rājarakkhā upaṭṭhitā;
Tāya me sukhaseyyāya,
rāja vaṇṇo pasīdati.
Atītaṃ nānusocāmi,
nappajappāmināgataṃ;
Paccuppannena yāpemi,
tena vaṇṇo pasīdati.
Anāgatappajappāya,
atītassānusocanā;
Etena bālā sussanti,
naḷova harito luto”.
“Hatthānīkaṃ rathānīkaṃ,
asse pattī ca vammino;
Nivesanāni rammāni,
ahaṃ putta dadāmi te.
Itthāgārampi te dammi,
sabbālaṅkārabhūsitaṃ;
Tā putta paṭipajjassu,
tvaṃ no rājā bhavissasi.
Kusalā naccagītassa,
sikkhitā cāturitthiyo;
Kāme taṃ ramayissanti,
kiṃ araññe karissasi.
Paṭirājūhi te kaññā,
ānayissaṃ alaṅkatā;
Tāsu putte janetvāna,
atha pacchā pabbajissasi.
Yuvā ca daharo cāsi,
paṭhamuppattiko susu;
Rajjaṃ kārehi bhaddante,
kiṃ araññe karissasi”.
“Yuvā care brahmacariyaṃ,
brahmacārī yuvā siyā;
Daharassa hi pabbajjā,
etaṃ isīhi vaṇṇitaṃ.
Yuvā care brahmacariyaṃ,
brahmacārī yuvā siyā;
Brahmacariyaṃ carissāmi,
nāhaṃ rajjena matthiko.
Passāmi vohaṃ daharaṃ,
amma tāta vadantaraṃ;
Kicchāladdhaṃ piyaṃ puttaṃ,
appatvāva jaraṃ mataṃ.
Passāmi vohaṃ dahariṃ,
kumāriṃ cārudassaniṃ;
Navavaṃsakaḷīraṃva,
paluggaṃ jīvitakkhayaṃ.
Daharāpi hi miyyanti,
narā ca atha nāriyo;
Tattha ko vissase poso,
daharomhīti jīvite.
Yassa ratyā vivasāne,
āyu appataraṃ siyā;
Appodakeva macchānaṃ,
kiṃ nu komārakaṃ tahiṃ.
Niccamabbhāhato loko,
niccañca parivārito;
Amoghāsu vajantīsu,
kiṃ maṃ rajjebhisiñcasi”.
“Kena mabbhāhato loko,
kena ca parivārito;
Kāyo amoghā gacchanti,
taṃ me akkhāhi pucchito”.
“Maccunābbhāhato loko,
jarāya parivārito;
Ratyo amoghā gacchanti,
evaṃ jānāhi khattiya.
Yathāpi tante vitate,
yaṃ yadevūpaviyyati;
Appakaṃ hoti vetabbaṃ,
evaṃ maccāna jīvitaṃ.
Yathā vārivaho pūro,
gacchannupanivattati;
Evamāyu manussānaṃ,
gacchannupanivattati.
Yathā vārivaho pūro,
vahe rukkhepakūlaje;
Evaṃ jarāmaraṇena,
vuyhante sabbapāṇino”.
“Hatthānīkaṃ rathānīkaṃ,
asse pattī ca vammino;
Nivesanāni rammāni,
ahaṃ putta dadāmi te.
Itthāgārampi te dammi,
sabbālaṅkārabhūsitaṃ;
Tā putta paṭipajjassu,
tvaṃ no rājā bhavissasi.
Kusalā naccagītassa,
sikkhitā cāturitthiyo;
Kāme taṃ ramayissanti,
kiṃ araññe karissasi.
Paṭirājūhi te kaññā,
ānayissaṃ alaṅkatā;
Tāsu putte janetvāna,
atha pacchā pabbajissasi.
Yuvā ca daharo cāsi,
paṭhamuppattiko susu;
Rajjaṃ kārehi bhaddante,
kiṃ araññe karissasi.
Koṭṭhāgārañca kosañca,
vāhanāni balāni ca;
Nivesanāni rammāni,
ahaṃ putta dadāmi te.
Gomaṇḍalaparibyūḷho,
dāsisaṅghapurakkhato;
Rajjaṃ kārehi bhaddante,
kiṃ araññe karissasi”.
“Kiṃ dhanena yaṃ khīyetha,
Kiṃ bhariyāya marissati;
Kiṃ yobbanena jiṇṇena,
Yaṃ jarāyābhibhuyyati.
Tattha kā nandi kā khiḍḍā,
kā rati kā dhanesanā;
Kiṃ me puttehi dārehi,
rāja muttosmi bandhanā.
Yohaṃ evaṃ pajānāmi,
maccu me nappamajjati;
Antakenādhipannassa,
kā ratī kā dhanesanā.
Phalānamiva pakkānaṃ,
niccaṃ patanato bhayaṃ;
Evaṃ jātāna maccānaṃ,
niccaṃ maraṇato bhayaṃ.
Sāyameke na dissanti,
pāto diṭṭhā bahū janā;
Pāto eke na dissanti,
sāyaṃ diṭṭhā bahū janā.
Ajjeva kiccaṃ ātapaṃ,
ko jaññā maraṇaṃ suve;
Na hi no saṅgaraṃ tena,
mahāsenena maccunā.
Corā dhanassa patthenti,
rāja muttosmi bandhanā;
Ehi rāja nivattassu,
nāhaṃ rajjena matthiko”ti.
Mūgapakkhajātakaṃ paṭhamaṃ.