Comments
Loading Comment Form...
Loading Comment Form...
“Kāḷāni kesāni pure ahesuṃ,
Jātāni sīsamhi yathāpadese;
Tānajja setāni susīma disvā,
Dhammaṃ cara brahmacariyassa kālo”.
“Mameva deva palitaṃ na tuyhaṃ,
Mameva sīsaṃ mama uttamaṅgaṃ;
‘Atthaṃ karissan’ti musā abhāṇiṃ,
Ekāparādhaṃ khama rājaseṭṭha.
Daharo tuvaṃ dassaniyosi rāja,
Paṭhamuggato hosi yathā kaḷīro;
Rajjañca kārehi mamañca passa,
Mā kālikaṃ anudhāvī janinda”.
“Passāmi vohaṃ dahariṃ kumāriṃ,
Sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ;
Kāḷappavāḷāva pavellamānā,
Palobhayantīva naresu gacchati.
Tamena passāmiparena nāriṃ,
Āsītikaṃ nāvutikaṃ va jaccā;
Daṇḍaṃ gahetvāna pavedhamānaṃ,
Gopānasībhoggasamaṃ carantiṃ.
Sohaṃ tamevānuvicintayanto,
Eko sayāmi sayanassa majjhe;
‘Ahampi evaṃ’ iti pekkhamāno,
Na gahe rame brahmacariyassa kālo.
Rajjuvālambanī cesā,
Yā gehe vasato rati;
Evampi chetvāna vajanti dhīrā,
Anapekkhino kāmasukhaṃ pahāyā”ti.
Susīmajātakaṃ chaṭṭhaṃ.