Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘tejassa pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, tejo tiṇakaṭṭhasākhāpalāsaṃ ḍahati; evameva kho, mahārāja, yoginā yogāvacarena ye te abbhantarā vā bāhirā vā kilesā iṭṭhāniṭṭhārammaṇānubhavanā, sabbe te ñāṇagginā ḍahitabbā. Idaṃ, mahārāja, tejassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, tejo niddayo akāruṇiko; evameva kho, mahārāja, yoginā yogāvacarena sabbakilesesu kāruññānuddayā na kātabbā. Idaṃ, mahārāja, tejassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, tejo sītaṃ paṭihanati; evameva kho, mahārāja, yoginā yogāvacarena vīriyasantāpatejaṃ abhijanetvā kilesā paṭihantabbā. Idaṃ, mahārāja, tejassa tatiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, tejo anunayappaṭighavippamutto uṇhamabhijaneti; evameva kho, mahārāja, yoginā yogāvacarena anunayappaṭighavippamuttena tejosamena cetasā viharitabbaṃ. Idaṃ, mahārāja, tejassa catutthaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, tejo andhakāraṃ vidhamitvā ālokaṃ dassayati; evameva kho, mahārāja, yoginā yogāvacarena avijjandhakāraṃ vidhamitvā ñāṇālokaṃ dassayitabbaṃ. Idaṃ, mahārāja, tejassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena sakaṃ puttaṃ rāhulaṃ ovadantena—
‘Tejosamaṃ, rāhula, bhāvanaṃ bhāvehi. Tejosamaṃ hi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassantī’”ti.
Tejaṅgapañho tatiyo.