Comments
Loading Comment Form...
Loading Comment Form...
» Yattha kāmarāgānusayo appahīno tattha paṭighānusayo appahīnoti?
Na vattabbo “pahīno”ti vā “appahīno”ti vā.
« Yattha vā pana paṭighānusayo appahīno tattha kāmarāgānusayo appahīnoti?
Na vattabbo “pahīno”ti vā “appahīno”ti vā.
» Yattha kāmarāgānusayo appahīno tattha mānānusayo appahīnoti? Āmantā.
« Yattha vā pana mānānusayo appahīno tattha kāmarāgānusayo appahīnoti?
Rūpadhātuyā arūpadhātuyā ettha mānānusayo appahīno; kāmarāgānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca appahīno kāmarāgānusayo ca appahīno.
» Yattha kāmarāgānusayo appahīno tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Āmantā.
« Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo appahīnoti?
Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno; kāmarāgānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca appahīno kāmarāgānusayo ca appahīno.
» Yattha kāmarāgānusayo appahīno tattha bhavarāgānusayo appahīnoti?
Na vattabbo “pahīno”ti vā “appahīno”ti vā.
« Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo appahīnoti?
Na vattabbo “pahīno”ti vā “appahīno”ti vā.
» Yattha kāmarāgānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.
« Yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo appahīnoti?
Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno; kāmarāgānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca appahīno kāmarāgānusayo ca appahīno.
» Yattha paṭighānusayo appahīno tattha mānānusayo appahīnoti?
Na vattabbo “pahīno”ti vā “appahīno”ti vā.
« Yattha vā pana mānānusayo appahīno tattha paṭighānusayo appahīnoti?
Na vattabbo “pahīno”ti vā “appahīno”ti vā.
» Yattha paṭighānusayo appahīno tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Āmantā.
« Yattha vā pana vicikicchānusayo appahīno tattha paṭighānusayo appahīnoti?
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca appahīno paṭighānusayo ca appahīno.
» Yattha paṭighānusayo appahīno tattha bhavarāgānusayo appahīnoti?
Na vattabbo “pahīno”ti vā “appahīno”ti vā.
« Yattha vā pana bhavarāgānusayo appahīno tattha paṭighānusayo appahīnoti?
Na vattabbo “pahīno”ti vā “appahīno”ti vā.
» Yattha paṭighānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.
« Yattha vā pana avijjānusayo appahīno tattha paṭighānusayo appahīnoti?
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Dukkhāya vedanāya ettha avijjānusayo ca appahīno paṭighānusayo ca appahīno.
» Yattha mānānusayo appahīno tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Āmantā.
« Yattha vā pana vicikicchānusayo appahīno tattha mānānusayo appahīnoti?
Dukkhāya vedanāya ettha vicikicchānusayo appahīno; mānānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca appahīno mānānusayo ca appahīno.
» Yattha mānānusayo appahīno tattha bhavarāgānusayo appahīnoti?
Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo appahīno; bhavarāgānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Rūpadhātuyā arūpadhātuyā ettha mānānusayo ca appahīno bhavarāgānusayo ca appahīno.
« Yattha vā pana bhavarāgānusayo appahīno tattha mānānusayo appahīnoti? Āmantā.
» Yattha mānānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.
« Yattha vā pana avijjānusayo appahīno tattha mānānusayo appahīnoti?
Dukkhāya vedanāya ettha avijjānusayo appahīno; mānānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca appahīno mānānusayo ca appahīno.
» Yattha diṭṭhānusayo appahīno tattha vicikicchānusayo appahīnoti? Āmantā.
« Yattha vā pana vicikicchānusayo appahīno tattha diṭṭhānusayo appahīnoti? Āmantā…pe… .
» Yattha vicikicchānusayo appahīno tattha bhavarāgānusayo appahīnoti?
Kāmadhātuyā tīsu vedanāsu ettha vicikicchānusayo appahīno; bhavarāgānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca appahīno bhavarāgānusayo ca appahīno.
« Yattha vā pana bhavarāgānusayo appahīno tattha vicikicchānusayo appahīnoti? Āmantā.
» Yattha vicikicchānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.
« Yattha vā pana avijjānusayo appahīno tattha vicikicchānusayo appahīnoti? Āmantā.
» Yattha bhavarāgānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.
« Yattha vā pana avijjānusayo appahīno tattha bhavarāgānusayo appahīnoti?
Kāmadhātuyā tīsu vedanāsu ettha avijjānusayo appahīno; bhavarāgānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca appahīno bhavarāgānusayo ca appahīno. (Ekamūlakaṃ.)
» Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha mānānusayo appahīnoti? Natthi.
« Yattha vā pana mānānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha mānānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā.
» Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Natthi.
« Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā.
» Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha bhavarāgānusayo appahīnoti? Natthi.
« Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti? Na vattabbā “pahīnā”ti vā “appahīnā”ti vā.
» Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha avijjānusayo appahīnoti? Natthi.
« Yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. (Dukamūlakaṃ.)
» Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Natthi.
« Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā.
» Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tattha bhavarāgānusayo appahīnoti? Natthi.
« Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā.
» Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tattha avijjānusayo appahīnoti? Natthi.
« Yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. (Tikamūlakaṃ.)
» Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā tattha vicikicchānusayo appahīnoti? Natthi.
« Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā…pe… . (Catukkamūlakaṃ.)
» Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā tattha bhavarāgānusayo appahīnoti? Natthi.
« Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti?
Mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā.
» Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā tattha avijjānusayo appahīnoti? Natthi.
« Yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo na vattabbo “pahīno”ti vā “appahīno”ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. (Pañcakamūlakaṃ.)
» Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā tattha avijjānusayo appahīnoti? Natthi.
« Yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnāti?
Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo ca bhavarāgānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā “pahīnā”ti vā “appahīnā”ti vā. (Chakkamūlakaṃ.)