Comments
Loading Comment Form...
Loading Comment Form...
“Abbhuto vata lokasmiṃ,
uppajji lomahaṃsano;
Dibbo ratho pāturahu,
vedehassa yasassino”.
Devaputto mahiddhiko,
mātali devasārathi;
Nimantayittha rājānaṃ,
vedehaṃ mithilaggahaṃ.
“Ehimaṃ rathamāruyha,
rājaseṭṭha disampati;
Devā dassanakāmā te,
tāvatiṃsā saindakā;
Saramānā hi te devā,
sudhammāyaṃ samacchare”.
Tato ca rājā sādhino,
vedeho mithilaggaho;
Sahassayuttamāruyha,
agā devāna santike;
Taṃ devā paṭinandiṃsu,
disvā rājānamāgataṃ.
“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Nisīda dāni rājīsi,
devarājassa santike”.
Sakkopi paṭinandittha,
vedehaṃ mithilaggahaṃ;
Nimantayittha kāmehi,
āsanena ca vāsavo.
“Sādhu khosi anuppatto,
āvāsaṃ vasavattinaṃ;
Vasa devesu rājīsi,
sabbakāmasamiddhisu;
Tāvatiṃsesu devesu,
bhuñja kāme amānuse”.
“Ahaṃ pure saggagato ramāmi,
Naccehi gītehi ca vāditehi;
So dāni ajja na ramāmi sagge,
Āyuṃ nu khīṇo maraṇaṃ nu santike;
Udāhu mūḷhosmi janindaseṭṭha”.
“Na tāyu khīṇaṃ maraṇañca dūre,
Na cāpi mūḷho naravīraseṭṭha;
Tuyhañca puññāni parittakāni,
Yesaṃ vipākaṃ idha vedayittho.
Vasa devānubhāvena,
rājaseṭṭha disampati;
Tāvatiṃsesu devesu,
bhuñja kāme amānuse”.
“Yathā yācitakaṃ yānaṃ,
yathā yācitakaṃ dhanaṃ;
Evaṃsampadamevetaṃ,
yaṃ parato dānapaccayā.
Na cāhametamicchāmi,
yaṃ parato dānapaccayā;
Sayaṃkatāni puññāni,
taṃ me āveṇikaṃ dhanaṃ.
Sohaṃ gantvā manussesu,
kāhāmi kusalaṃ bahuṃ;
Dānena samacariyāya,
saṃyamena damena ca;
Yaṃ katvā sukhito hoti,
na ca pacchānutappati.
Imāni tāni khettāni,
imaṃ nikkhaṃ sukuṇḍalaṃ;
Imā tā haritānūpā,
imā najjo savantiyo.
Imā tā pokkharaṇī rammā,
cakkavākapakūjitā;
Mandālakehi sañchannā,
padumuppalakehi ca;
Yassimāni mamāyiṃsu,
kiṃ nu te disataṃ gatā.
Tānīdha khettāni so bhūmibhāgo,
Teyeva ārāmavanūpacārā;
Tameva mayhaṃ janataṃ apassato,
Suññaṃva me nārada khāyate disā”.
“Diṭṭhā mayā vimānāni,
obhāsentā catuddisā;
Sammukhā devarājassa,
tidasānañca sammukhā.
Vutthaṃ me bhavanaṃ dibyaṃ,
Bhuttā kāmā amānusā;
Tāvatiṃsesu devesu,
Sabbakāmasamiddhisu.
Sohaṃ etādisaṃ hitvā,
puññāyamhi idhāgato;
Dhammameva carissāmi,
nāhaṃ rajjena atthiko.
Adaṇḍāvacaraṃ maggaṃ,
sammāsambuddhadesitaṃ;
Taṃ maggaṃ paṭipajjissaṃ,
yena gacchanti subbatā”ti.
Sādhinajātakaṃ ekādasamaṃ.