Comments
Loading Comment Form...
Loading Comment Form...
» Na cakkhu na cakkhundriyanti? Āmantā.
« Na cakkhundriyaṃ na cakkhūti?
Dibbacakkhu paññācakkhu na cakkhundriyaṃ, cakkhu. Cakkhuñca cakkhundriyañca ṭhapetvā avasesā na ceva cakkhu na ca cakkhundriyaṃ.
» Na sotaṃ na sotindriyanti? Āmantā.
« Na sotindriyaṃ na sotanti?
Dibbasotaṃ taṇhāsotaṃ na sotindriyaṃ, sotaṃ. Sotañca sotindriyañca ṭhapetvā avasesā na ceva sotaṃ na ca sotindriyaṃ.
» Na ghānaṃ na ghānindriyanti? Āmantā.
« Na ghānindriyaṃ na ghānanti? Āmantā.
» Na jivhā na jivhindriyanti? Āmantā.
« Na jivhindriyaṃ na jivhāti? Āmantā.
» Na kāyo na kāyindriyanti? Āmantā.
« Na kāyindriyaṃ na kāyoti?
Kāyindriyaṃ ṭhapetvā avaseso na kāyindriyaṃ, kāyo. Kāyañca kāyindriyañca ṭhapetvā avasesā na ceva kāyo na ca kāyindriyaṃ.
» Na mano na manindriyanti? Āmantā.
« Na manindriyaṃ na manoti? Āmantā.
» Na itthī na itthindriyanti?
Itthindriyaṃ na itthī, itthindriyaṃ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṃ.
« Na itthindriyaṃ na itthīti?
Itthī na itthindriyaṃ, itthī. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṃ.
» Na puriso na purisindriyanti?
Purisindriyaṃ na puriso, purisindriyaṃ. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṃ.
« Na purisindriyaṃ na purisoti?
Puriso na purisindriyaṃ, puriso. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṃ.
» Na jīvitaṃ na jīvitindriyanti? Āmantā.
« Na jīvitindriyaṃ na jīvitanti? Āmantā.
» Na sukhaṃ na sukhindriyanti? Āmantā.
« Na sukhindriyaṃ na sukhanti? Āmantā.
» Na dukkhaṃ na dukkhindriyanti? Āmantā.
« Na dukkhindriyaṃ na dukkhanti? Āmantā.
» Na somanassaṃ na somanassindriyanti? Āmantā.
« Na somanassindriyaṃ na somanassanti? Āmantā.
» Na domanassaṃ na domanassindriyanti? Āmantā.
« Na domanassindriyaṃ na domanassanti? Āmantā.
» Na upekkhā na upekkhindriyanti? Āmantā.
« Na upekkhindriyaṃ na upekkhāti?
Upekkhindriyaṃ ṭhapetvā avasesā na upekkhindriyaṃ, upekkhā. Upekkhañca upekkhindriyañca ṭhapetvā avasesā na ceva upekkhā na ca upekkhindriyaṃ.
» Na saddhā na saddhindriyanti? Āmantā.
« Na saddhindriyaṃ na saddhāti? Āmantā.
» Na vīriyaṃ na vīriyindriyanti? Āmantā.
« Na vīriyindriyaṃ na vīriyanti? Āmantā.
» Na sati na satindriyanti? Āmantā.
« Na satindriyaṃ na satīti? Āmantā.
» Na samādhi na samādhindriyanti? Āmantā.
« Na samādhindriyaṃ na samādhīti? Āmantā.
» Na paññā na paññindriyanti? Āmantā.
« Na paññindriyaṃ na paññāti? Āmantā.
» Na anaññātaññassāmīti na anaññātaññassāmītindriyanti? Āmantā.
« Na anaññātaññassāmītindriyaṃ na anaññātaññassāmīti? Āmantā.
» Na aññaṃ na aññindriyanti? Āmantā.
« Na aññindriyaṃ na aññanti? Āmantā.
» Na aññātāvī na aññātāvindriyanti? Āmantā.
« Na aññātāvindriyaṃ na aññātāvīti? Āmantā.