Comments
Loading Comment Form...
Loading Comment Form...
Ussayavādikā bhikkhunī aḍḍaṃ karontī tisso āpattiyo āpajjati. Ekassa āroceti, āpatti dukkaṭassa; dutiyassa āroceti, āpatti thullaccayassa; aḍḍapariyosāne āpatti saṃghādisesassa.
Coriṃ vuṭṭhāpentī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Ekā gāmantaraṃ gacchantī tisso āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti thullaccayassa; dutiyaṃ pādaṃ atikkāmeti, āpatti saṃghādisesassa.
Samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osārentī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantī tisso āpattiyo āpajjati. “Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti thullaccayassa; ajjhohāre ajjhohāre āpatti saṃghādisesassa; udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa.
“Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti uyyojentī tisso āpattiyo āpajjati. Tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti thullaccayassa; bhojanapariyosāne āpatti saṃghādisesassa.
Kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Kismiñcideva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Saṃsaṭṭhā bhikkhuniyo yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyo tisso āpattiyo āpajjanti. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
“Saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharitthā”ti uyyojentī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Saṃghādisesā niṭṭhitā.