Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘varāhassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, varāho santattakaṭhite gimhasamaye sampatte udakaṃ upagacchati; evameva kho, mahārāja, yoginā yogāvacarena dosena citte āluḷitakhalitavibbhantasantatte sītalāmatapaṇītamettābhāvanaṃ upagantabbaṃ. Idaṃ, mahārāja, varāhassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, varāho cikkhallamudakamupagantvā nāsikāya pathaviṃ khaṇitvā doṇiṃ katvā doṇikāya sayati; evameva kho, mahārāja, yoginā yogāvacarena mānase kāyaṃ nikkhipitvā ārammaṇantaragatena sayitabbaṃ. Idaṃ, mahārāja, varāhassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena piṇḍolabhāradvājena—
‘Kāye sabhāvaṃ disvāna,
vicinitvā vipassako;
Ekākiyo adutiyo,
seti ārammaṇantare’”ti.
Varāhaṅgapañho navamo.