Comments
Loading Comment Form...
Loading Comment Form...
Dasa āghātavatthūni. Dasa āghātapaṭivinayā. Dasa vinītavatthūni. Dasavatthukā micchādiṭṭhi. Dasavatthukā sammādiṭṭhi. Dasa antaggāhikā diṭṭhi. Dasa micchattā. Dasa sammattā. Dasa akusalakammapathā. Dasa kusalakammapathā. Dasa adhammikā salākaggāhā. Dasa dhammikā salākaggāhā. Sāmaṇerānaṃ dasa sikkhāpadāni. Dasahaṅgehi samannāgato sāmaṇero nāsetabbo.
Dasahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā adhammena kāreti, appaṭiññāya āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpattisamudayaṃ na jānāti, āpattinirodhaṃ na jānāti, āpattinirodhagāminiṃ paṭipadaṃ na jānāti.
Dasahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— attano bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā dhammena kāreti, paṭiññāya āpattiṃ jānāti, āpattiyā mūlaṃ jānāti, āpattisamudayaṃ jānāti, āpattinirodhaṃ jānāti, āpattinirodhagāminiṃ paṭipadaṃ jānāti.
Aparehipi dasahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— adhikaraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti, adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti, vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ na jānāti, anusandhivacanapathaṃ na jānāti.
Dasahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— adhikaraṇaṃ jānāti, adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti, vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti, anusandhivacanapathaṃ jānāti.
Aparehipi dasahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti, āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā.
Dasahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— ñattiṃ jānāti, ñattiyā karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo hoti, kālaññū ca hoti, āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā.
Aparehipi dasahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchayakusalo hoti.
Dasahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, adhikaraṇe ca vinicchayakusalo hoti.
Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. Dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dasa ādīnavā rājantepurappavesane. Dasa dānavatthūni. Dasa ratanāni. Dasavaggo bhikkhusaṃgho. Dasavaggena gaṇena upasampādetabbaṃ. Dasa paṃsukūlāni. Dasa cīvaradhāraṇā. Dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Dasa sukkāni. Dasa itthiyo. Dasa bhariyāyo. Vesāliyā dasa vatthūni dīpenti. Dasa puggalā avandiyā. Dasa akkosavatthūni. Dasahākārehi pesuññaṃ upasaṃharati. Dasa senāsanāni. Dasa varāni yāciṃsu. Dasa adhammikāni pātimokkhaṭṭhapanāni. Dasa dhammikāni pātimokkhaṭṭhapanāni. Dasānisaṃsā yāguyā. Dasa maṃsā akappiyā. Dasa paramāni. Dasavassena bhikkhunā byattena paṭibalena pabbājetabbaṃ upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. Dasavassāya bhikkhuniyā byattāya paṭibalāya pabbājetabbaṃ upasampādetabbaṃ nissayo dātabbo sāmaṇerī upaṭṭhāpetabbā. Dasavassāya bhikkhuniyā byattāya paṭibalāya vuṭṭhāpanasammuti sāditabbā. Dasavassāya gihigatāya sikkhā dātabbāti.
Dasakaṃ niṭṭhitaṃ.
Tassuddānaṃ
Āghātaṃ vinayaṃ vatthu,
micchā sammā ca antagā;
Micchattā ceva sammattā,
akusalā kusalāpi ca.
Salākā adhammā dhammā,
sāmaṇerā ca nāsanā;
Bhāsādhikaraṇañceva,
ñattilahukameva ca.
Lahukā garukā ete,
kaṇhasukkā vijānatha;
Ubbāhikā ca sikkhā ca,
antepure ca vatthūni.
Ratanaṃ dasavaggo ca,
tatheva upasampadā;
Paṃsukūladhāraṇā ca,
dasāhasukkaitthiyo.
Bhariyā dasa vatthūni,
avandiyakkosena ca;
Pesuññañceva senāni,
varāni ca adhammikā.
Dhammikā yāgumaṃsā ca,
paramā bhikkhu bhikkhunī;
Vuṭṭhāpanā gihigatā,
dasakā suppakāsitāti.