Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.
Ekādasamaṃ.
Nakulapituvaggo paṭhamo.
Tassuddānaṃ
Nakulapitā devadahā,
Dvepi hāliddikāni ca;
Samādhipaṭisallāṇā,
Upādāparitassanā duve;
Atītānāgatapaccuppannā,
Vaggo tena pavuccati.