3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Aniccā sabbe saṅkhārā,
dukkhānattā ca saṅkhatā;
Nibbānañceva paññatti,
anattā iti nicchayā.
Buddhacande anuppanne,
buddhādicce anuggate;
Tesaṃ sabhāgadhammānaṃ,
nāmamattaṃ na nāyati.
Dukkaraṃ vividhaṃ katvā,
pūrayitvāna pāramī;
Uppajjanti mahāvīrā,
cakkhubhūtā sabrahmake.
Te desayanti saddhammaṃ,
dukkhahāniṃ sukhāvahaṃ;
Aṅgīraso sakyamuni,
sabbabhūtānukampako.
Sabbasattuttamo sīho,
piṭake tīṇi desayi;
Suttantamabhidhammañca,
vinayañca mahāguṇaṃ.
Evaṃ nīyati saddhammo,
vinayo yadi tiṭṭhati;
Ubhato ca vibhaṅgāni,
khandhakā yā ca mātikā.
Mālā suttaguṇeneva,
parivārena ganthitā;
Tasseva parivārassa,
samuṭṭhānaṃ niyato kataṃ.
Sambhedaṃ nidānañcaññaṃ,
sutte dissanti upari;
Tasmā sikkhe parivāraṃ,
dhammakāmo supesaloti.