Comments
Loading Comment Form...
Loading Comment Form...
Cha khome, gahapatiputta, ādīnavā ālasyānuyoge. Atisītanti kammaṃ na karoti, atiuṇhanti kammaṃ na karoti, atisāyanti kammaṃ na karoti, atipātoti kammaṃ na karoti, atichātosmīti kammaṃ na karoti, atidhātosmīti kammaṃ na karoti. Tassa evaṃ kiccāpadesabahulassa viharato anuppannā ceva bhogā nuppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Ime kho, gahapatiputta, cha ādīnavā ālasyānuyoge”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā—
“Hoti pānasakhā nāma,
hoti sammiyasammiyo;
Yo ca atthesu jātesu,
sahāyo hoti so sakhā.
Ussūraseyyā paradārasevanā,
Verappasavo ca anatthatā ca;
Pāpā ca mittā sukadariyatā ca,
Ete cha ṭhānā purisaṃ dhaṃsayanti.
Pāpamitto pāpasakho,
pāpaācāragocaro;
Asmā lokā paramhā ca,
ubhayā dhaṃsate naro.
Akkhitthiyo vāruṇī naccagītaṃ,
Divā soppaṃ pāricariyā akāle;
Pāpā ca mittā sukadariyatā ca,
Ete cha ṭhānā purisaṃ dhaṃsayanti.
Akkhehi dibbanti suraṃ pivanti,
Yantitthiyo pāṇasamā paresaṃ;
Nihīnasevī na ca vuddhasevī,
Nihīyate kāḷapakkheva cando.
Yo vāruṇī addhano akiñcano,
Pipāso pivaṃ papāgato;
Udakamiva iṇaṃ vigāhati,
Akulaṃ kāhiti khippamattano.
Na divā soppasīlena,
rattimuṭṭhānadessinā;
Niccaṃ mattena soṇḍena,
sakkā āvasituṃ gharaṃ.
Atisītaṃ atiuṇhaṃ,
atisāyamidaṃ ahu;
Iti vissaṭṭhakammante,
atthā accenti māṇave.
Yodha sītañca uṇhañca,
tiṇā bhiyyo na maññati;
Karaṃ purisakiccāni,
so sukhaṃ na vihāyatī”ti.