Comments
Loading Comment Form...
Loading Comment Form...
» Na cakkhu na cakkhudhātūti? Āmantā.
« Na cakkhudhātu na cakkhūti?
Dibbacakkhu paññācakkhu na cakkhudhātu, cakkhu. Cakkhuñca cakkhudhātuñca ṭhapetvā avasesaṃ na ceva cakkhu na ca cakkhudhātu.
» Na sotaṃ na sotadhātūti? Āmantā.
« Na sotadhātu na sotanti?
Dibbasotaṃ taṇhāsotaṃ na sotadhātu, sotaṃ. Sotañca sotadhātuñca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotadhātu.
» Na ghānaṃ na ghānadhātūti? Āmantā.
« Na ghānadhātu na ghānanti? Āmantā.
» Na jivhā… .
(Saṃkhittaṃ, ubhato āmantā.)
» Na kāyo na kāyadhātūti? Āmantā.
« Na kāyadhātu na kāyoti?
Kāyadhātuṃ ṭhapetvā avaseso na kāyadhātu, kāyo. Kāyañca kāyadhātuñca ṭhapetvā avaseso na ceva kāyo na ca kāyadhātu.
» Na rūpaṃ na rūpadhātūti? Āmantā.
« Na rūpadhātu na rūpanti?
Rūpadhātuṃ ṭhapetvā avasesaṃ na rūpadhātu, rūpaṃ. Rūpañca rūpadhātuñca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpadhātu.
» Na saddo…pe… na gandho na gandhadhātūti? Āmantā.
« Na gandhadhātu na gandhoti?
Sīlagandho samādhigandho paññāgandho na gandhadhātu, gandho. Gandhañca gandhadhātuñca ṭhapetvā avaseso na ceva gandho na ca gandhadhātu.
» Na raso na rasadhātūti? Āmantā.
« Na rasadhātu na rasoti?
Attharaso dhammaraso vimuttiraso na rasadhātu, raso. Rasañca rasadhātuñca ṭhapetvā avaseso na ceva raso na ca rasadhātu.
» Na phoṭṭhabbo…pe… na cakkhuviññāṇaṃ na cakkhuviññāṇadhātūti? Āmantā.
« Na cakkhuviññāṇadhātu na cakkhuviññāṇanti? Āmantā.
» Na sotaviññāṇaṃ…pe… na ghānaviññāṇaṃ… na jivhāviññāṇaṃ… na kāyaviññāṇaṃ… .
» Na mano na manodhātūti? Āmantā.
« Na manodhātu na manoti?
Manodhātuṃ ṭhapetvā avaseso na manodhātu, mano. Manañca manodhātuñca ṭhapetvā avaseso na ceva mano na ca manodhātu.
» Na manoviññāṇaṃ na manoviññāṇadhātūti? Āmantā.
« Na manoviññāṇadhātu na manoviññāṇanti? Āmantā.
» Na dhammo na dhammadhātūti? Āmantā.
« Na dhammadhātu na dhammoti?
Dhammadhātuṃ ṭhapetvā avaseso na dhammadhātu, dhammo. Dhammañca dhammadhātuñca ṭhapetvā avaseso na ceva dhammo na ca dhammadhātu.