Comments
Loading Comment Form...
Loading Comment Form...
“Appossukko dāni tuvaṃ kapota,
Vihaṅgama na tava bhojanattho;
Khudaṃ pipāsaṃ adhivāsayanto,
Kasmā bhavaṃposathiko kapota”.
“Ahaṃ pure giddhigato kapotiyā,
Asmiṃ padesasmimubho ramāma;
Athaggahī sākuṇiko kapotiṃ,
Akāmako tāya vinā ahosiṃ.
Nānābhavā vippayogena tassā,
Manomayaṃ vedana vedayāmi;
Tasmā ahaṃposathaṃ pālayāmi,
_Rāgo mamaṃ mā punarāgamāsi”. _
“Anujjugāmī uragā dujivha,
Dāṭhāvudho ghoravisosi sappa;
Khudaṃ pipāsaṃ adhivāsayanto,
Kasmā bhavaṃposathiko nu dīgha.
Usabho ahū balavā gāmikassa,
Calakkakū vaṇṇabalūpapanno;
So maṃ akkami taṃ kupito aḍaṃsiṃ,
Dukkhābhitunno maraṇaṃ upāgā.
Tato janā nikkhamitvāna gāmā,
Kanditvā roditvā apakkamiṃsu;
Tasmā ahaṃposathaṃ pālayāmi,
_Kodho mamaṃ mā punarāgamāsi. _
Matāna maṃsāni bahū susāne,
Manuññarūpaṃ tava bhojane taṃ;
Khudaṃ pipāsaṃ adhivāsayanto,
Kasmā bhavaṃposathiko siṅgāla.
Pavisi kucchiṃ mahato gajassa,
Kuṇape rato hatthimaṃsesu giddho;
Uṇho ca vāto tikhiṇā ca rasmiyo,
Te sosayuṃ tassa karīsamaggaṃ.
Kiso ca paṇḍū ca ahaṃ bhadante,
Na me ahū nikkhamanāya maggo;
Mahā ca megho sahasā pavassi,
So temayī tassa karīsamaggaṃ.
Tato ahaṃ nikkhamisaṃ bhadante,
Cando yathā rāhumukhā pamutto;
Tasmā ahaṃposathaṃ pālayāmi,
_Lobho mamaṃ mā punarāgamāsi. _
Vammīkathūpasmiṃ kipillikāni,
Nippothayanto tuvaṃ pure carāsi;
Khudaṃ pipāsaṃ adhivāsayanto,
Kasmā bhavaṃposathiko nu accha.
Sakaṃ niketaṃ atihīḷayāno,
Atricchatā mallagāmaṃ agacchiṃ;
Tato janā nikkhamitvāna gāmā,
Kodaṇḍakena paripothayiṃsu maṃ.
So bhinnasīso ruhiramakkhitaṅgo,
Paccāgamāsiṃ sakaṃ niketaṃ;
Tasmā ahaṃposathaṃ pālayāmi,
_Atricchatā mā punarāgamāsi”. _
“Yaṃ no apucchittha tuvaṃ bhadante,
Sabbeva byākarimha yathāpajānaṃ;
Mayampi pucchāma tuvaṃ bhadante,
Kasmā bhavaṃposathiko nu brahme”.
“Anūpalitto mama assamamhi,
Paccekabuddho muhuttaṃ nisīdi;
So maṃ avedī gatimāgatiñca,
Nāmañca gottaṃ caraṇañca sabbaṃ.
Evampahaṃ vandi na tassa pāde,
Na cāpi naṃ mānagatena pucchiṃ;
Tasmā ahaṃposathaṃ pālayāmi,
_Māno mamaṃ mā punarāgamāsī”ti. _
Pañcuposathikajātakaṃ sattamaṃ.