Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
indapatthe puruttame;
Kāmito dayito putto,
somanassoti vissuto.
Sīlavā guṇasampanno,
kalyāṇapaṭibhānavā;
Vuḍḍhāpacāyī hirīmā,
saṅgahesu ca kovido.
Tassa rañño patikaro,
ahosi kuhakatāpaso;
Ārāmaṃ mālāvacchañca,
ropayitvāna jīvati.
Tamahaṃ disvāna kuhakaṃ,
thusarāsiṃva ataṇḍulaṃ;
Dumaṃva anto susiraṃ,
kadaliṃva asārakaṃ.
Natthimassa sataṃ dhammo,
sāmaññāpagato ayaṃ;
Hirīsukkadhammajahito,
jīvitavuttikāraṇā.
Kupito ahu paccanto,
aṭavīhi parantihi;
Taṃ nisedhetuṃ gacchanto,
anusāsi pitā mamaṃ.
‘Mā pamajji tuvaṃ tāta,
jaṭilaṃ uggatāpanaṃ;
Yadicchakaṃ pavattehi,
sabbakāmadado hi so’.
Tamahaṃ gantvānupaṭṭhānaṃ,
Idaṃ vacanamabraviṃ;
‘Kacci te gahapati kusalaṃ,
Kiṃ vā te āharīyatu’.
Tena so kupito āsi,
kuhako mānanissito;
‘Ghātāpemi tuvaṃ ajja,
raṭṭhā pabbājayāmi vā’.
Nisedhayitvā paccantaṃ,
rājā kuhakamabravi;
‘Kacci te bhante khamanīyaṃ,
sammāno te pavattito’.
Tassa ācikkhatī pāpo,
kumāro yathā nāsiyo;
Tassa taṃ vacanaṃ sutvā,
āṇāpesi mahīpati.
‘Sīsaṃ tattheva chinditvā,
katvāna catukhaṇḍikaṃ;
Rathiyā rathiyaṃ dassetha,
sā gati jaṭilahīḷitā’.
Tattha kāraṇikā gantvā,
caṇḍā luddā akāruṇā;
Mātu aṅke nisinnassa,
ākaḍḍhitvā nayanti maṃ.
Tesāhaṃ evamavacaṃ,
bandhataṃ gāḷhabandhanaṃ;
‘Rañño dassetha maṃ khippaṃ,
rājakiriyāni atthi me’.
Te maṃ rañño dassayiṃsu,
pāpassa pāpasevino;
Disvāna taṃ saññāpesiṃ,
mamañca vasamānayiṃ.
So maṃ tattha khamāpesi,
mahārajjamadāsi me;
Sohaṃ tamaṃ dālayitvā,
pabbajiṃ anagāriyaṃ.
Na me dessaṃ mahārajjaṃ,
kāmabhogo na dessiyo;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā rajjaṃ pariccajin”ti.
Somanassacariyaṃ dutiyaṃ.