Comments
Loading Comment Form...
Loading Comment Form...
“Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā…pe… ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṃghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
Evaṃ vutte, āyasmā sāriputto bhagavantaṃ etadavoca—
“imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Idha, bhante, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṃghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti. Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.
“Sādhu sādhu, sāriputta. Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Idha, sāriputta, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṃghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti.
Catutthaṃ.