Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena saṃgho sannipatito hoti kenacideva karaṇīyena. Chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṃgho “yassatthāya sannipatito taṃ kammaṃ karissāmī”ti ñattiṃ ṭhapesi. Atha kho so bhikkhu—
“evamevime ekamekassa kammaṃ karonti, kassa tumhe kammaṃ karissathā”ti chandaṃ adatvā uṭṭhāyāsanā pakkāmi.
Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissatī”ti…pe… “saccaṃ kira tvaṃ, bhikkhu, saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamasī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyan”**ti. (80:129)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Saṃghe vinicchayakathā nāma vatthu vā ārocitaṃ hoti avinicchitaṃ, ñatti vā ṭhapitā hoti, kammavācā vā vippakatā hoti.
Chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti—
“kathaṃ idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyā”ti gacchati, āpatti dukkaṭassa. Parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.
Dhammakamme dhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati, āpatti pācittiyassa. Dhammakamme vematiko chandaṃ adatvā uṭṭhāyāsanā pakkamati, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati, anāpatti. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.
Anāpatti—
“saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī”ti gacchati, “saṃghabhedo vā saṃgharāji vā bhavissatī”ti gacchati, “adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatī”ti gacchati, gilāno gacchati, gilānassa karaṇīyena gacchati, uccārena vā passāvena vā pīḷito gacchati, “na kammaṃ kopetukāmo puna paccāgamissāmī”ti gacchati, ummattakassa, ādikammikassāti.
Chandaṃ adatvā gamanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.