Comments
Loading Comment Form...
Loading Comment Form...
“Tattheva maṇḍakappamhi,
ahu satthā anuttaro;
Anūpamo asamasamo,
phusso lokagganāyako.
Sopi sabbaṃ tamaṃ hantvā,
vijaṭetvā mahājaṭaṃ;
Sadevakaṃ tappayanto,
abhivassi amatambunā.
Dhammacakkaṃ pavattente,
phusse nakkhattamaṅgale;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.
Navutisatasahassānaṃ,
dutiyābhisamayo ahu;
Asītisatasahassānaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
phussassāpi mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Saṭṭhisatasahassānaṃ,
paṭhamo āsi samāgamo;
Paññāsasatasahassānaṃ,
dutiyo āsi samāgamo.
Cattārīsasatasahassānaṃ,
Tatiyo āsi samāgamo;
Anupādā vimuttānaṃ,
Vocchinnapaṭisandhinaṃ.
Ahaṃ tena samayena,
vijitāvī nāma khattiyo;
Chaḍḍayitvā mahārajjaṃ,
pabbajiṃ tassa santike.
Sopi maṃ buddho byākāsi,
phusso lokagganāyako;
‘Dvenavute ito kappe,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Suttantaṃ vinayañcāpi,
navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvā,
sobhayiṃ jinasāsanaṃ.
Tatthappamatto viharanto,
brahmaṃ bhāvetva bhāvanaṃ;
Abhiññāsu pāramiṃ gantvā,
brahmalokamagañchahaṃ.
Kāsikaṃ nāma nagaraṃ,
jayaseno nāma khattiyo;
Sirimā nāma janikā,
phussassāpi mahesino.
Navavassasahassāni,
Agāraṃ ajjha so vasi;
Garuḷapakkha haṃsa suvaṇṇabhārā,
Tayo pāsādamuttamā.
Tiṃsaitthisahassāni,
nāriyo samalaṅkatā;
Kisāgotamī nāma nārī,
anūpamo nāma atrajo.
Nimitte caturo disvā,
hatthiyānena nikkhami;
Chamāsaṃ padhānacāraṃ,
acarī purisuttamo.
Brahmunā yācito santo,
phusso lokagganāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.
Surakkhito dhammaseno,
ahesuṃ aggasāvakā;
Sabhiyo nāmupaṭṭhāko,
phussassāpi mahesino.
Cālā ca upacālā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
āmaṇḍoti pavuccati.
Dhanañcayo visākho ca,
ahesuṃ aggupaṭṭhakā;
Padumā ceva nāgā ca,
ahesuṃ aggupaṭṭhikā.
Aṭṭhapaṇṇāsaratanaṃ,
sopi accuggato muni;
Sobhate sataraṃsīva,
uḷurājāva pūrito.
Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Ovaditvā bahū satte,
santāretvā bahū jane;
Sopi satthā atulayaso,
nibbuto so sasāvako.
Phusso jinavaro satthā,
Senārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _
Phussassa bhagavato vaṃso aṭṭhārasamo.