2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi—
“bhikkhavo”ti.
“Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—
“Appamidaṃ, bhikkhave, manussānaṃ āyu. Gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo”ti.
Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—
“Dīghamāyu manussānaṃ,
na naṃ hīḷe suporiso;
Careyya khīramattova,
natthi maccussa āgamo”ti.
“Appamāyu manussānaṃ,
hīḷeyya naṃ suporiso;
Careyyādittasīsova,
natthi maccussa nāgamo”ti.
Atha kho māro…pe… tatthevantaradhāyīti.