Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthiyaṃ viharati. “Dhātusova, bhikkhave, sattā saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti; micchāsaṅkappā…pe… micchāvācā… micchākammantā… micchāājīvā… micchāvāyāmā… micchāsatino… micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti; micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti; micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandanti samenti.
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti; sammāsaṅkappā…pe… sammāvācā… sammākammantā… sammāājīvā… sammāvāyāmā… sammāsatino… sammāsamādhino… sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti; sammāvimuttino sammāvimuttīhi saddhiṃ saṃsandanti samentī”ti.
Sattamaṃ.
(Sabbattha atītānāgatapaccuppannaṃ kātabbaṃ.)
Sattannaṃ suttantānaṃ uddānaṃ
Asamāhitaṃ dussīlaṃ,
pañca sikkhāpadāni ca;
Satta kammapathā vuttā,
dasakammapathena ca;
Chaṭṭhaṃ aṭṭhaṅgiko vutto,
dasaṅgena ca sattamaṃ.
Kammapathavaggo tatiyo.