Comments
Loading Comment Form...
Loading Comment Form...
“Ubho mātā ca dhītā ca,
mayaṃ āsuṃ sapattiyo;
Tassā me ahu saṃvego,
abbhuto lomahaṃsano.
Dhiratthu kāmā asucī,
duggandhā bahukaṇṭakā;
Yattha mātā ca dhītā ca,
sabhariyā mayaṃ ahuṃ.
Kāmesvādīnavaṃ disvā,
nekkhammaṃ daṭṭhu khemato;
Sā pabbajjiṃ rājagahe,
agārasmānagāriyaṃ.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Cetopariccañāṇañca,
sotadhātu visodhitā.
Iddhīpi me sacchikatā,
patto me āsavakkhayo;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ.
Iddhiyā abhinimmitvā,
caturassaṃ rathaṃ ahaṃ;
Buddhassa pāde vanditvā,
lokanāthassa tādino”.
“Supupphitaggaṃ upagamma pādapaṃ,
Ekā tuvaṃ tiṭṭhasi sālamūle;
Na cāpi te dutiyo atthi koci,
Bāle na tvaṃ bhāyasi dhuttakānaṃ”.
“Sataṃ sahassānipi dhuttakānaṃ,
Samāgatā edisakā bhaveyyuṃ;
Lomaṃ na iñje napi sampavedhe,
Kiṃ me tuvaṃ māra karissaseko.
Esā antaradhāyāmi,
kucchiṃ vā pavisāmi te;
Bhamukantare tiṭṭhāmi,
tiṭṭhantiṃ maṃ na dakkhasi.
Cittamhi vasībhūtāhaṃ,
iddhipādā subhāvitā;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ.
Sattisūlūpamā kāmā,
khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi,
‘āratī’ dāni sā mama.
Sabbattha vihatā nandī,
Tamokhandho padālito;
Evaṃ jānāhi pāpima,
Nihato tvamasi antakā”ti.
… Uppalavaṇṇā therī… .
Dvādasakanipāto niṭṭhito.