Comments
Loading Comment Form...
Loading Comment Form...
Tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi— imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti— imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati— imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti— imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti— imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti— imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti— imehi, kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi— imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti— imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṃghassa avaṇṇaṃ bhāsati— imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Eko kāyikena davena samannāgato hoti, eko vācasikena davena samannāgato hoti, eko kāyikavācasikena davena samannāgato hoti— imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Eko kāyikena anācārena samannāgato hoti, eko vācasikena anācārena samannāgato hoti, eko kāyikavācasikena anācārena samannāgato hoti— imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Eko kāyikena upaghātikena samannāgato hoti, eko vācasikena upaghātikena samannāgato hoti, eko kāyikavācasikena upaghātikena samannāgato hoti— imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya. Eko kāyikena micchājīvena samannāgato hoti, eko vācasikena micchājīvena samannāgato hoti, eko kāyikavācasikena micchājīvena samannāgato hoti— imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, pabbājanīyakammaṃ kareyya.
Ākaṅkhamānacuddasakaṃ niṭṭhitaṃ.