Comments
Loading Comment Form...
Loading Comment Form...
“Upanīyatidaṃ maññe,
cande lohitamaddane;
Ajja jahāmi jīvitaṃ,
pāṇā me cande nirujjhanti.
Osīdi me dukkhaṃ hadayaṃ,
Me ḍayhate nitammāmi;
Tava candiyā socantiyā,
Na naṃ aññehi sokehi.
Tiṇamiva vanamiva milāyāmi,
Nadī aparipuṇṇāva sussāmi;
Tava candiyā socantiyā,
Na naṃ aññehi sokehi.
Vassamiva sare pāde,
Imāni assūni vattare mayhaṃ;
Tava candiyā socantiyā,
Na naṃ aññehi sokehi”.
“Pāpo khosi rājaputta,
Yo me icchitaṃ patiṃ varākiyā;
Vijjhasi vanamūlasmiṃ,
Soyaṃ viddho chamā seti.
Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu rājaputta tava mātā;
Yo mayhaṃ hadayasoko,
Kimpurisaṃ avekkhamānāya.
Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu rājaputta tava jāyā;
Yo mayhaṃ hadayasoko,
Kimpurisaṃ avekkhamānāya.
Mā ca puttaṃ mā ca patiṃ,
Addakkhi rājaputta tava mātā;
Yo kimpurisaṃ avadhi,
Adūsakaṃ mayha kāmā hi.
Mā ca puttaṃ mā ca patiṃ,
Addakkhi rājaputta tava jāyā;
Yo kimpurisaṃ avadhi,
Adūsakaṃ mayha kāmā hi”.
“Mā tvaṃ cande rodi,
Mā soci vanatimiramattakkhi;
Mama tvaṃ hehisi bhariyā,
Rājakule pūjitā nārībhi”.
“Api nūnahaṃ marissaṃ,
Nāhaṃ rājaputta tava hessaṃ;
Yo kimpurisaṃ avadhi,
Adūsakaṃ mayha kāmā hi”.
“Api bhīruke api jīvitukāmike,
Kimpurisi gaccha himavantaṃ;
Tālīsatagarabhojanā,
Aññe taṃ migā ramissanti”.
“Te pabbatā tā ca kandarā,
Tā ca giriguhāyo tatheva tiṭṭhanti;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Te paṇṇasanthatā ramaṇīyā,
Vāḷamigehi anuciṇṇā;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Te pupphasanthatā ramaṇīyā,
Vāḷamigehi anuciṇṇā;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Acchā savanti girivananadiyo,
Kusumābhikiṇṇasotāyo;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Nīlāni himavato pabbatassa,
Kūṭāni dassanīyāni;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Pītāni himavato pabbatassa,
Kūṭāni dassanīyāni;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Tambāni himavato pabbatassa,
Kūṭāni dassanīyāni;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Tuṅgāni himavato pabbatassa,
Kūṭāni dassanīyāni;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Setāni himavato pabbatassa,
Kūṭāni dassanīyāni;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Citrāni himavato pabbatassa,
Kūṭāni dassanīyāni;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Yakkhagaṇasevite gandhamādane,
Osadhebhi sañchanne;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ.
Kimpurisasevite gandhamādane,
Osadhebhi sañchanne;
Tattheva taṃ apassantī,
Kimpurisa kathaṃ ahaṃ kassaṃ”.
“Vande te ayirabrahme,
Yo me icchitaṃ patiṃ varākiyā;
Amatena abhisiñci,
Samāgatāsmi piyatamena.
Vicarāma dāni girivana nadiyo,
Kusumābhikiṇṇasotāyo;
Nānādumavasanāyo,
Piyaṃvadā aññamaññassā”ti.
Candakinnarījātakaṃ dutiyaṃ.