Comments
Loading Comment Form...
Loading Comment Form...
“Mahāsamuddaṃ ogayha,
bhavanaṃ me sunimmitaṃ;
Sunimmitā pokkharaṇī,
cakkavākapakūjitā.
Mandālakehi sañchannā,
padumuppalakehi ca;
Nadī ca sandate tattha,
supatitthā manoramā.
Macchakacchapasañchannā,
nānādijasamotthatā;
Mayūrakoñcābhirudā,
kokilādīhi vagguhi.
Pārevatā ravihaṃsā ca,
cakkavākā nadīcarā;
Dindibhā sāḷikā cettha,
pampakā jīvajīvakā.
Haṃsā koñcāpi naditā,
kosiyā piṅgalā bahū;
Sattaratanasampannā,
maṇimuttikavālukā.
Sabbasoṇṇamayā rukkhā,
nānāgandhasameritā;
Ujjotenti divārattiṃ,
bhavanaṃ sabbakālikaṃ.
Saṭṭhi tūriyasahassāni,
sāyaṃ pāto pavajjare;
Soḷasitthisahassāni,
parivārenti maṃ sadā.
Abhinikkhamma bhavanā,
sumedhaṃ lokanāyakaṃ;
Pasannacitto sumano,
vandayiṃ taṃ mahāyasaṃ.
Sambuddhaṃ abhivādetvā,
sasaṃghaṃ taṃ nimantayiṃ;
Adhivāsesi so dhīro,
sumedho lokanāyako.
Mama dhammakathaṃ katvā,
uyyojesi mahāmuni;
Sambuddhaṃ abhivādetvā,
bhavanaṃ me upāgamiṃ.
Āmantayiṃ parijanaṃ,
‘sabbe sannipatātha vo;
Pubbaṇhasamayaṃ buddho,
bhavanaṃ āgamissati.
Lābhā amhaṃ suladdhaṃ no,
ye vasāma tavantike;
Mayampi buddhaseṭṭhassa,
pūjaṃ kassāma satthuno’.
Annapānaṃ paṭṭhapetvā,
kālaṃ ārocayiṃ ahaṃ;
Vasīsatasahassehi,
upesi lokanāyako.
Pañcaṅgikehi tūriyehi,
paccuggamanamakāsahaṃ;
Sabbasoṇṇamaye pīṭhe,
nisīdi purisuttamo.
Uparicchadanaṃ āsi,
sabbasoṇṇamayaṃ tadā;
Bījaniyo pavāyanti,
bhikkhusaṃghassa antare.
Pahūtenannapānena,
bhikkhusaṃghamatappayiṃ;
Paccekadussayugaḷe,
bhikkhusaṃghassadāsahaṃ.
Yaṃ vadanti sumedhoti,
lokāhutipaṭiggahaṃ;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo me annena pānena,
sabbe ime ca tappayiṃ;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Aṭṭhārase kappasate,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.
Upapajjati yaṃ yoniṃ,
devattaṃ atha mānusaṃ;
Sabbadā sabbasovaṇṇaṃ,
chadanaṃ dhārayissati.
Tiṃsakappasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.
Bhikkhusaṃghe nisīditvā,
sīhanādaṃ nadissati;
Citake chattaṃ dhārenti,
heṭṭhā chattamhi ḍayhatha’.
Sāmaññaṃ me anuppattaṃ,
kilesā jhāpitā mayā;
Maṇḍape rukkhamūle vā,
santāpo me na vijjati.
Tiṃsakappasahassamhi,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
sabbadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo abhāsitthāti.
Sabbadāyakattherassāpadānaṃ navamaṃ.