Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, kiṃlakkhaṇā paññā”ti?
“Pubbeva kho, mahārāja, mayā vuttaṃ— ‘chedanalakkhaṇā paññā’ti, api ca obhāsanalakkhaṇā paññā”ti.
“Kathaṃ, bhante, obhāsanalakkhaṇā paññā”ti?
“Paññā, mahārāja, uppajjamānā avijjandhakāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pākaṭāni karoti. Tato yogāvacaro ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā sammappaññāya passatī”ti.
“Opammaṃ karohī”ti.
“Yathā, mahārāja, puriso andhakāre gehe padīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ vidhameti, obhāsaṃ janeti, ālokaṃ vidaṃseti, rūpāni pākaṭāni karoti; evameva kho, mahārāja, paññā uppajjamānā avijjandhakāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pākaṭāni karoti. Tato yogāvacaro ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā sammappaññāya passati. Evaṃ kho, mahārāja, obhāsanalakkhaṇā paññā”ti.
“Kallosi, bhante nāgasenā”ti.
Paññālakkhaṇapañho pannarasamo.