2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tisso nāma ahu satthā,
lokajeṭṭho narāsabho;
Tayopadhikkhaye disvā,
dhajaṃ āropitaṃ mayā.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Satānaṃ tīṇikkhattuñca,
devarajjaṃ akārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Anubhomi sakaṃ kammaṃ,
pubbe sukatamattano.
Dvenavute ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
dhajadānassidaṃ phalaṃ.
Icchamāno cahaṃ ajja,
sakānanaṃ sapabbataṃ;
Khomadussena chādeyyaṃ,
tadā mayhaṃ kate phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.
Dhajadāyakattherassāpadānaṃ tatiyaṃ.