Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca—
“‘vijjā, vijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā; kittāvatā ca vijjāgato hotī”ti?
“Idhāvuso, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpan’ti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ…pe… samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpan’ti yathābhūtaṃ pajānāti; samudayadhammaṃ vedanaṃ…pe… samudayavayadhammā vedanā… samudayadhammaṃ saññaṃ…pe… samudayadhamme saṅkhāre… vayadhamme saṅkhāre… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ… vayadhammaṃ viññāṇaṃ… samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇan’ti yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī”ti.
Tatiyaṃ.