Comments
Loading Comment Form...
Loading Comment Form...
“Bahussutaṃ cittakathiṃ,
gaṅgā vahati pāṭaliṃ;
Vuyhamānaka bhaddante,
ekaṃ me dehi gāthakaṃ”.
“Yena siñcanti dukkhitaṃ,
yena siñcanti āturaṃ;
Tassa majjhe marissāmi,
jātaṃ saraṇato bhayaṃ”.
“Yattha bījāni rūhanti,
sattā yattha patiṭṭhitā;
Sā me sīsaṃ nipīḷeti,
jātaṃ saraṇato bhayaṃ”.
“Yena bhattāni paccanti,
sītaṃ yena vihaññati;
So maṃ ḍahati gattāni,
jātaṃ saraṇato bhayaṃ”.
“Yena bhuttena yāpenti,
puthū brāhmaṇakhattiyā;
So maṃ bhutto byāpādeti,
jātaṃ saraṇato bhayaṃ”.
“Gimhānaṃ pacchime māse,
vātamicchanti paṇḍitā;
So maṃ bhañjati gattāni,
jātaṃ saraṇato bhayaṃ”.
“Yaṃ nissitā jagatiruhaṃ,
svāyaṃ aggiṃ pamuñcati;
Disā bhajatha vakkaṅgā,
jātaṃ saraṇato bhayaṃ”.
“Yamānayiṃ somanassaṃ,
māliniṃ candanussadaṃ;
Sā maṃ gharā nicchubhati,
jātaṃ saraṇato bhayaṃ”.
“Yena jātena nandissaṃ,
yassa ca bhavamicchisaṃ;
So maṃ gharā nicchubhati,
jātaṃ saraṇato bhayaṃ”.
“Suṇantu me jānapadā,
negamā ca samāgatā;
Yatodakaṃ tadādittaṃ,
yato khemaṃ tato bhayaṃ.
Rājā vilumpate raṭṭhaṃ,
brāhmaṇo ca purohito;
Attaguttā viharatha,
jātaṃ saraṇato bhayan”ti.
Padakusalamāṇavajātakaṃ chaṭṭhaṃ.