Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo samāropano hārasampāto?
“Tasmā rakkhitacittassa,
sammāsaṅkappagocaro;
Sammādiṭṭhipurekkhāro,
ñatvāna udayabbayaṃ;
Thinamiddhābhibhū bhikkhu,
sabbā duggatiyo jahe”ti.
“Tasmā rakkhitacittassā”ti tiṇṇaṃ sucaritānaṃ padaṭṭhānaṃ, citte rakkhite taṃ rakkhitaṃ bhavati kāyakammaṃ vacīkammaṃ manokammaṃ. Sammādiṭṭhipurekkhāroti sammādiṭṭhiyā bhāvitāya bhāvito bhavati ariyo aṭṭhaṅgiko maggo. Kena kāraṇena? Sammādiṭṭhito hi sammāsaṅkappo pabhavati, sammāsaṅkappato sammāvācā pabhavati, sammāvācāto sammākammanto pabhavati, sammākammantato sammāājīvo pabhavati, sammāājīvato sammāvāyāmo pabhavati, sammāvāyāmato sammāsati pabhavati, sammāsatito sammāsamādhi pabhavati, sammāsamādhito sammāvimutti pabhavati, sammāvimuttito sammāvimuttiñāṇadassanaṃ pabhavati. Ayaṃ anupādiseso puggalo anupādisesā ca nibbānadhātu.
Niyutto samāropano hārasampāto.
Tenāha āyasmā mahākaccāyano—
“Soḷasa hārā paṭhamaṃ,
Disalocanato disā viloketvā;
Saṅkhipiya aṅkusena hi,
Nayehi tīhi niddise suttan”ti.
Niyutto hārasampāto.