Comments
Loading Comment Form...
Loading Comment Form...
Tattha katame sattānusayā? Kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo— ime satta anusayā.
Tattha katamāni satta saṃyojanāni? Kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, bhavarāgasaṃyojanaṃ, avijjāsaṃyojanaṃ— imāni satta saṃyojanāni.
Tattha katamāni satta pariyuṭṭhānāni? Kāmarāgapariyuṭṭhānaṃ, paṭighapariyuṭṭhānaṃ, mānapariyuṭṭhānaṃ, diṭṭhipariyuṭṭhānaṃ, vicikicchāpariyuṭṭhānaṃ, bhavarāgapariyuṭṭhānaṃ, avijjāpariyuṭṭhānaṃ— imāni satta pariyuṭṭhānāni.
Tattha katame satta asaddhammā? Assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti— ime satta asaddhammā.
Tattha katamāni satta duccaritāni? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo— imāni satta duccaritāni.
Tattha katame satta mānā? Māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno— ime satta mānā.
Tattha katamā satta diṭṭhiyo? Idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī—
“yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho bho, ayaṃ attā sammā samucchinno hotī”ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (1)
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaḷīkārabhakkho. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammāsamucchinno hotī”ti. Ittheke bho sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (2)
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī”ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (3)
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī”ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (4)
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī”ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (5)
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī”ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (6)
Tamañño evamāha—
“atthi kho pana eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī”ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. Imā satta diṭṭhiyo. (7)
Sattakaṃ.